________________
२७३. ऋवृन्येऽद इट् ॥४॥४॥८॥ अर्तेगो व्ययतेरदश्च धातोः परस्य थव आदिरिट् स्यात् । आरिथ । अर्यात् । अर्ता । अरिष्यति । आरिष्यत् । गू सेचने ॥ १९॥ गरति । अगार्षीत् । जगार । जगर्थ । जग्रिव । जग्रिम । ग्रियात् । गर्ता । गरिष्यति । अगरिव्यत् । हूँ वरणे ॥ २०॥ ध्वं हूछने । ध्वरति। अध्वार्षीत् । दध्यार । ध्वर्थ । धे पाने ॥ २१॥ धयति ।
आत्सन्ध्य क्षरस्य ॥४॥२॥१॥ धातोः सन्ध्यक्षरान्तस्य आः स्यान्नतु शिति । ततश्च दासंज्ञा ।
धेश्वेर्वा ॥३।४।५९॥ आभ्यां कर्तर्यद्यतन्यां ङो वा स्यात् । द्विर्धातुरिति द्वित्वे पूर्वस्य हखत्वे दत्वे च अदद्धत् । अदधताम् । अदधन् । पक्षे राधे तिसिज्लोपे। अधात् । अधाताम् । अधुः। विकल्पद्वये भैरूप्यमिति यमिरमिनम्यातः सोऽन्तश्च । अधासीत् । अधासिष्टाम् । अधासिषुः । दधौ । धाता । शेष पावत् । ध्यें चिन्तायाम् ॥ २२ ॥ ध्यायति । अध्यासीत् । दध्यौ । ध्यतुः । दध्युः । दध्यिथ । ध्याथ । ध्येयात् । ध्यायात् । ग्लैं हर्षक्षये ॥ २३ ॥ धातुक्षये इत्यर्थः । म्लें गात्रविनामे । कान्तिक्षये इत्यर्थः । ग्लायति । अग्लासीत् । जग्लो । जग्लिथ । जग्लाथ । ग्लेयात् । ग्लायात् । चैं न्यकरणे ॥ २४ ॥ द्यायति । अद्यासीत् । दद्यौ । . स्वमे ॥२५॥ 3 तृप्तौ ॥ २६ ॥ के गैं रै शब्दे ॥ २७ ॥ अकासीत् । अगासीत् । अरासीत् । इत्यादि । ष्ट्य स्त्यै शब्दसंघातयोः॥२८॥ ष्ट्यायति । स्त्यायति । खें खदने ॥२९॥
जै बैं क्षये ॥३०॥क्षायति । जायति । सायति । अजासीत् । ससौ। जजौ। गापास्थेत्यत्र स्थतेरेव ग्रहणादस्य सायादित्यत्र नैकारः । असासीत् । नात्र सिज्लुक । मैं मैं पाके ॥ ३१॥ ओवै शोषणे ॥ ३२ ॥ पेयात् । अपासीत् । अयं गैंवत् । आशिषि पायादिति दीक्षितः । ब्ण वेष्टने ॥३३॥ स्लायति । दैव शोधने ॥ ३४ ॥ दायति । दासंज्ञाऽभावाहायात् । अदासीत् । इत्यत्र नैकारसिज्लोपौ। तक हसने ।। ३५ ॥ तकति । फक नीचैर्गतौ ।। ३६ ॥ सकु कृष्ट्रजीवने ।। ३६ ।। श्रुक गती ।। ३७ ॥ बुक्क भाषणे । भषण इत्यन्ये । ओख राख लाग्वृ द्रारख धारख शोषणालमर्थयोः॥ ३८॥ ओखति । गुरुनाम्यादेरित्यामि । ओखाञ्चकार । शाख लाख व्याप्ती ॥ ३९॥ कक्ख हसने ॥ ४०॥ उख नख णख मख रख लख मखु रखु लखु रिखु इख इखु इखु वल्ग रगु लगु तगु गु श्लगु अगु वगु मगु खगु द्रगु तुगु रिगु लिगु गती ॥४१ ।। णवि उख उरखू इति द्वित्वे।
१ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति परिभाषया पा इस्यौदैत्त्वं नतुपैइत्यस्य प्र० पै इत्यस्य पा इति रूपं सक्षणानुसंधानपूर्वकमिति नागेशः परिभाषेन्दुशेखरे । गास्थोर्मध्ये पालादू भौवादिकयोः पैपा इत्येतयोः पाशब्देन ग्रहणमितिअन्धाशयः पं. वर्षानन्दामिनः।
चं. प्र. ३५