________________
३०७
अशित्यस्सन्णकच्णकानटि ॥४॥३॥७७॥
सादिसन् णकच् णक अनट् एतान् विनाशिति प्रत्यये विषयभूले दरिद्रातेरन्त्यस्य लुक् स्यात् । आतो णव औ ॥४।२।१२०॥ रित्यत्र ओ इत्येव सिद्धे
औकारो दरिद्रातरालोपे श्रवणार्थम् । ददरिद्रौ । ददरिद्रतुः । दरिद्र्यात् । दरिद्रिता । दरिद्रिष्यति । जागृक निद्राक्षये ॥ ३२॥ जागर्ति । जागृयात् । जागर्नु । नामिनो गुण ॥४३॥१॥ इति गुणे।
व्यञ्जनादेः सश्च दः॥४॥३॥७८॥ धातोर्व्यञ्जनान्तालुक् स्यात्, यथासम्भवं धातुसकारस्य च दः । अजागः। अजागृताम् । पुस्या ॥४३३॥ विति गुणः । अजागरुः । सेः सुद्धाश्च रुर्वा ॥४३॥ ७९॥ इति सूत्रेण रौ कृते अजागः । अजागृतम् । अजागृत । अजागरम् । अजागृव । अजागृम । न श्वी ॥ ४॥३॥४९॥ ति वृद्धि नै । अजागरीत् । अजागरिष्टाम् । अजागरिषुः । जाग्रुषे ॥४॥४९॥ त्यामि । जागराञ्चकार ।
आद्यांऽश एकस्वरः॥४॥१२॥ अनेकखरस्य धातो राद्य एकखरोऽवयवः परोक्षायां ङ च परे द्विः स्यात् जजागार।
जागुः किति ॥४३॥६॥ गुणः स्यात् । जजागरतुः । जजागरुः । जजागरिथ । जजागरथुः। जजागर।
जागु र्जिणवि ॥४॥३॥५२॥ अस्य णिति जौ णव्येव च वृद्धिः। अन्यत्र गुणः । जजागार । जजागर । जजागरिव । जजागरिम । जागर्यात् । जागरिता । जागरिष्यति । चकासक दीप्तौ ॥ ३३ ॥ प्रकारेत् । चकास्ति । चकास्तः । चकासति । चकास्यात् । चकास्तु हुधुटो हेधि ॥४२॥६॥ (रिति धौ) सोधि वा लुक् ॥४॥३॥१२२॥ चकाधि । पक्ष तृतीयस्वे सस्य दः। चकाद्धि । चकाधीत्येव भाष्यम् । अचकात् । अचकास्ताम् । अचकासुः। अचकाः । अचकात् । अचकास्तम् । अचकास्त । अचकासीत् । अचकासिष्टाम् । अचकासिषुः । चकासाश्चकार । चकास्यात् । चकासिता । चकासिष्यति । शासूक अनुशिष्टौ ॥ ३४ ॥ शास्ति।
इसासः शासोऽङ् व्यजने ॥४॥४॥११८॥ शास्ते रंशस्यासोऽङि छिति व्यसनादौ च इस स्यात् । शिष्टः । शासति । शास्सि । शिष्ठः। शिष्ठ । शास्मि । शिष्वः। शिष्मः । शिष्यात् । शास्तु । शिष्टात् । शिष्टाम् । शासतु ।