________________
शाससहनःशाध्येधिजहि ॥४॥२॥८४॥ एषां त्रयाणां श्यन्तानां यथासंख्यं शाध्येधिजयः स्युः। शाधि। शिष्टात् । शिष्टम् । शिष्ट । शासानि । शासाव । शासाम । अशात् । अशिष्टाम् । अशासुः। अशाः । अशात् । अशिष्टम् । अशिष्ट ।
शास्त्यसूक्तिख्यातेरङ्॥३॥४॥८॥ एभ्योऽद्यतन्यामडू स्यात् । अशिषत् । शशास । शशासतुः । शशासुः। शिष्यात् । शासिता । शासिष्यति । वचंक भाषणे ॥ ३५ ॥ वक्ति । वक्तः । वचन्ति । निवचन्ति प्रयोगस्य स्याद्वादमञ्जर्या दर्शनात् । वक्षि । वक्थः । वच्यात् । वक्तु । वक्ताम् । वचन्तु । वग्धि । वक्तात् । अवक् । शास्त्यम् ॥३॥४॥ ६०॥ इत्यः । श्वयत्यम् ॥४।१०३॥ इतिवोचादेशे । अवोचत् । द्वित्वे रवृति । उवाच । यजादिवचे ॥४॥१७२।। रिति रवृति । ऊचतुः। ऊचुः । उचिथ । उवक्थ। उच्यात् । वक्ता । वक्ष्यति । मृजौक शुद्धौ ॥ ३६॥ लघोरुपान्त्यस्ये ॥४४॥ ति गुणे।
मृजोऽस्य वृद्धिः ॥४॥३॥४२॥ मृजेगुणे सत्यकारस्य वृद्धिः स्यात् । यजसूजे ॥२॥११८१॥ ति षत्वे । मार्टि।
ऋतःवरे वा ॥४॥३॥४३॥ मृजेतः खरे परे वृद्धि वा स्यात् । मार्जन्ति । मृजन्ति । षढोः कः सी ॥२॥ श६२॥ तिकत्वे । माक्षि । मृष्ठः। मृज्यात् । माष्टु । मृष्टात् । मृष्टाम् । मृजन्तु । मार्जन्तु । हे स्तु धिः । मृट्टि । मृष्टात् । मृष्टम् । मृष्ट । माजोनि । माजाव । माजाम । अमाई। अमाई । अमृष्टाम् । अमार्जन् । अमृजन् । अमार्ट । अमाई। अमृष्टम् । अमृष्ट । अमाजम् । अमृज्व । अमृज्म । औदित्वादिडिकल्पे । अमा. र्जीत् । अमाीत् । ममार्ज । ममातुः । ममृजतुः । ममार्जुः। ममृजुः। ममार्जिथ। मृज्यात् । मार्जिता । माष्टर्टी । मार्जिष्यति । मायति । सस्तुक् स्वप्ने ॥ ३७॥ उदित्वाने, धुटो धुटि खेवे ॥१४८॥ तितोलुकि च । संस्ति । विदक ज्ञाने ॥३८॥ वेत्ति । वित्तः । विदन्ति । वेत्सि । वित्थः । वित्थ । वेद्मि । विद्वः । विद्मः।
तिवां णवः परस्मै ॥४॥२॥११७॥ वेत्तेः परेषां तिवादीनां णवादीनि नव वा क्रमात्स्युः । वेद । विदतुः। विदुः । वेत्थ । विदथुः । विद । वेद । विद्व । विद्म । विद्यात् । विद्याताम् । विद्युः।
। पञ्चम्याः कृग् ॥३॥४॥५२॥ __ वेत्तेः परस्याः पञ्चम्याः किदाम् वा स्यात् । तदन्ताच कृगोऽनुप्रयोगः।