________________
३०९
विदाङ्करोतु । विद्राङ्कुरु । विदाङ्करवाणि । पक्षे । वेत्तु । वित्तात् । वित्ताम् । विदन्तु । विद्धि । वित्तात् । वित्तम् । वित्त । वेदानि । वेदाव । वेदाम । अवेत् । अवेद । अवित्ताम् । सिज्यिदोऽभुवः ॥४९॥ अविदुः । सेः सुधां च रुवा इति रौ । अवेः । अवेत् । अवित्तम् । अवित्त । अवेदम् । अविद्व । अविन। अबेदीत् । अवेदिष्टाम् । अवेदिषुः ।।
वेत्तेः कित् ॥३॥४॥५१॥ वेत्तेः परस्याः परोक्षाया आम् वा स्यात् स च कित् । विदाञ्चकार । पक्षे । विवेद । विविदतुः । विविदुः । विवेदिय । विद्यात् । विद्यास्ताम् । विथासुः । वेदिता । वेदिष्यति । अवेदिष्यत् । हनं हिंसागत्योः ॥ ३९ ॥ हन्ति । ने देति ॥२३॥७९॥ णत्वे । प्रणिहन्ति । यमिरमिगमिनमिहनिमनिवनतितनादेधुंड्
कृिति ॥४॥२॥५५॥ एषां धुडादौ किति ङिति च परेऽन्तस्य लुक्स्यात् । हतः । गमहनेत्युपान्त्यलुकि, हनो हो नः ॥२११११२॥ इति प्रादेशे । नन्ति । हंसि । हथः । हथ । हन्मि । हन्यः । हन्मः ।
वमि वा ॥२॥३॥८३॥ अदुरुपसर्गान्तस्थाद्रादे हन्ते नौ णो वा स्यान्म्वोः परयोः। प्रहन्मि । प्रहणिम । प्रहन्वः । प्रहह्मयः । प्रहण्मः । प्रहण्मः । विध्यादौ । हन्यात् ।
हनः ॥२॥३३८८२॥ अदुरुपसर्गान्तस्थाद्रादेः परस्य हन्ते नस्य णः स्यात् । प्रहण्यात् । हन्तु । हतात् । हो । जहि । हनानि । अहन् । अहताम् । अनन् ।
अद्यतन्यां वा त्वात्मने ॥४॥४॥२२॥ अद्यतन्यां विषये हनो वधः स्यात्, आत्मनेपदे तु वा । इटईती ॥४॥२७॥ ति सिज्लोपे।
अतः॥४॥३२८२॥ अदन्ताद्धातो विहितेऽशिति प्रत्यये धातो लुक्स्यात् । इत्यकारलुकि । अव. धीत् । अवधिष्टाम् । अवधिषुः ।
जिणवि घन ॥४॥३॥१०१॥ औ णवि च परे हन्तेर्घन स्यात् । घातोऽपवादः । ततो द्विस्वे । द्वितीयतुर्य