________________
महतः करघासविशिष्टे डाः || ३|२|६८ ॥
वा । महतः करो महत्करः । महाकरः ।
स्त्रियाम् ||३|२|६९ ॥
पूर्वेण सिद्धे नियमार्थमिदम् । महत्याः करो महाकरः । महत्या घासो महाघासः ।
पुंवत्कर्मधारये ॥ ३२२५॥७॥
इति पुंवद्भावेsयात्वम् । महानवमी । अच्वेरिति किम् ? अमहान् महान् सम्पन्नो महद्भूतञ्चन्द्रः ।
हविष्यष्टनः कपाले ||३|२|७३ ॥
१२४
दीर्घौऽन्तादेशः स्यात् । अष्टाकपालं हविः ।
अष्टागवं शकटम् ।
अष्टापदम् ।
गवि युक्ते ||३|२|७४॥
विश्वामित्रः ।
नाम्नि ||३|२|७५ ॥
ऋषौ विश्वस्य मित्रे ||३|२|७९ ॥
नरे ||३|२|८०||
वसुराटोः ||३|२|८१ ॥
विश्वानरः कश्चित् ।
विश्वावसुः । विश्वाराट् । विश्वराजौ ।
द्वित्र्यष्टानां द्वात्रयोऽष्टाः प्राक्शतादनशीति बहुव्रीहौ || ३ |२|९२॥
द्वौ च दश च द्वादश । द्व्यधिका दशेति वा । द्वाविंशतिः । द्वात्रिंशत् । त्रयोदश । त्रयोविंशतिः । त्रयस्त्रिंशत् । अष्टादश । अष्टाविंशतिः । अष्टात्रिंशत् । प्राकशतादिति किम् ? द्विशतम् । द्व्यशीतिः । द्विर्दश द्विदशा घटाः । प्राक् शतादित्यवधेः संख्यापरिग्रहादिह न भवति । द्वैमातुरः ।