________________
दन्तुरः।
२३२ दन्तादुन्नतात् ॥७॥२॥४०॥
मेधारथान्नवरः ॥७॥२॥४१॥ मेधिरः । रथिरः।
कृपाहृदयादालुः ॥७॥२॥४२॥ कृपाल । हृदयालुः।
केशाद्वः ॥७॥२॥४३॥ केशवः केशी। केशवान्। केशिकः। केशव इति विष्णुवाची रूढशब्दोऽयम् ।
मण्यादिभ्यः ॥७॥२॥४४॥ मणिला।
हीनात्स्वाङ्गादः ॥७॥२॥४५॥ खण्डः कर्णोऽस्यास्तीति कर्णः।
अभ्रादिभ्यः ॥७॥२॥४६॥ मत्वर्थे डः स्यात् । अनाण्यस्मिन्नभ्रम् नभः ।
अस्तपोमायामेधास्रजो विन् ॥७॥२॥४७॥ यशखी। यशस्वान् ।
आमयादीर्घश्च ॥७।२।४८॥ आमयावी।
स्वान्मिन्नीशे ॥७२॥४९॥ मिन्प्रत्ययस्तस्य प्रकृतेर्दीर्घः । स्वामी।
गोः ॥७॥२॥५०॥ मिन् । गोमी।
ऊर्जाविन्वलावश्वान्तः ॥७॥२॥५१॥ ऊर्क शब्दान्मत्वर्थे विन्बलइत्येतो प्रत्ययौ स्तः। प्रकृते श्वास चान्तः। ऊर्जस्ती । ऊर्जखलः । स्रग्वान् ।