________________
२३३ तमिस्रार्णवज्योत्स्नाः॥७॥२॥५२॥ निपाताः।
गुणादिभ्यो यः ॥७२॥५३॥ गुण्यः पुरुषः । हिम्यः पर्वतः । गुणवान् । हिमवान् ।
रूपात्प्रशस्ताहतात् ॥७॥२॥५४॥ प्रशस्तं रूपमस्यास्तीति रूप्यो गौः। आहतं रूपमस्त्यस्मिन् रूप्या कार्षापणः । आयादित्यस्य पूर्णोऽवधिः ।
पूर्णमासोऽण् ॥७॥२॥५५॥ पूर्णमाश्चन्द्रोऽस्यामस्ति पौर्णमासी ।
गोपूर्वादत इकण ॥७२॥५६॥ गौशतिकः।
निष्कादेः शतसहस्रात् ॥७॥२॥५७॥ नैष्कशतिकः।
एकादेः कर्मधारयात् ॥७२।५८॥ एका गौरेकगवः । सोऽस्यास्तीत्यैकगविकः ।
सर्वादेरिन् ॥७।२।५९॥ सर्वं धनं सर्वधनम् । तदस्यास्तीति सर्वधनी।
वातातीसारपिशाचात्कश्वान्तः ॥७२६१॥ वातादेरिन्, कश्वान्तः । वातकी।
पूरणाद्वयसि ॥७२॥१२॥ पञ्चमो मासोऽस्यास्तीति पञ्चमी यालकः ।
सुखादेः ॥७२॥१३॥ सुखी।
मालायाः क्षेपे ॥७२६४॥ माली।
चं. प्र. ३०