________________
२३१ वलच्यपित्रादेः ॥३।२।८२॥ खराणां दीर्घः पित्रादिवर्जम् । दन्तावलः । कचिट्ठलच् । रजखला।
लोमपिच्छादेः शेलम् ॥७२॥२८॥ लोमशः । लोमवान् । रोमशः । रोमवान् । पिच्छिला । पिच्छयान
नोङ्गादेः ॥७॥२॥२९॥ अङ्गान्यस्या अङ्गना । सुभगा स्त्री (शुभगात्री)। अन्यत्राङ्गवती ।
शाकीपलालीदा ह्रस्वश्व ॥७॥२॥३०॥ एभ्यो नः स्यात् । तद्योगे हखश्च । शाकिनः शाकीमान् । (शाकिमान्) । दर्दुणः । पलालिनः।
विश्वचो विषुश्व ॥७॥२॥३१॥ विष्वग्गतान्यस्य सन्ति विषुणः सूर्यः।
लक्ष्म्या अनः ॥७२॥३२॥ लक्ष्मीरस्थास्ति लक्ष्मणः।
प्रज्ञाश्रद्धार्चावृत्तेर्णः ॥७२॥३३॥ प्राज्ञः । श्राद्धः । आर्चः । वार्तः ।
ज्योत्स्नादिभ्योऽण् ॥७२॥३४॥ ज्योत्स्नाऽस्मिन् ज्यौला पक्षः । ज्योत्स्ली रात्रिः।
सिकताशर्करात् ॥७॥२॥३५॥ सैकतः । शार्करः।
__ इलश्च देशे ॥७॥२॥३६॥ सिकतिलः । सैकतः।
धुद्रोमः ॥७२॥३७॥ धुशन्द उकारान्तः । द्युमो देशः । चौधुर्वाऽस्मिन् द्युमः । द्रुमः ।
काण्डाण्डभाण्डादीरः ॥७॥२॥३८॥ काण्डीरः।
कच्छा डुरः ॥७२॥३९॥