________________
नारी सखी पङ्ग श्वश्रूः ॥२॥७६॥ एते शब्दाः स्त्रियां ड्यन्ता ऊङन्ताश्च निपात्यन्ते । नृनरयोङी नारादेशे नारी । सखिशब्दात्सखशब्दाच्च बहुव्रीहेमः । सखी। सख्युः स्त्री। पॉशब्दादजातावू । पङ्गः । श्वशुरस्य स्त्री धवयोगान् ङीप्राप्तौ अङ् । उकाराकारलोपश्च ।
जातेरयान्तनित्यस्त्रीशूद्रात् ॥२॥४॥५४॥ जातिवाचिनोऽकारान्तानाम्नः स्त्रियां की: स्यात, न चेत्तद्यान्न नित्यस्त्रीवाचि जातिः शूद्रो वा स्यात् । आकृतिग्रहणा जातिः काचित् । अनुवृत्तसंस्था. नव्यङ्गयेत्यर्थः । यथा गोत्वादिः। सकृदुपदेशव्यङ्गयत्वे सति अत्रिलिङ्गाऽन्या । यथा ब्राह्मणत्वादिः । अत्रिलिङ्गत्वं देवदत्तादेरप्यस्तीति सकृदुपदेशव्यङ्गयत्वे सतीत्युक्तम् । तथा गोत्रचरणलक्षणा जातिः। तदुक्तम्-'आकृतिग्रहणा जातिलिङ्गानां न च सर्वभाक् । सकृदाख्यातनिर्माया गोत्रं च चरणैः सह ॥१॥ कुक्कुटी । शूकरी। तटी। पात्री। ब्राह्मणी । वृषली। तथा नाडायनी। चारायणी। औपगवी । कठी। बलची । जानेरिति किम् ? मुण्डा । शुक्ला । वृत्ता। देवदत्ता । अयान्तेति किम् ? इभ्या । क्षत्रिया। आर्या । गवययमुकयमनुष्यमत्स्यानां गौरादिपाठात् डीः । नित्यस्त्रीजातिवर्जनात् मक्षिका । यूका । खदा । बलाका। शुद्रवर्जनात् शूद्रा । महाशूद्रीति आभीरजातिविशेषो महाशूद्र इति । नात्र शुद्रशब्दो जातिवाची। किं तर्हि महाशूद्रः । यत्र तु शुद्र एवं जातिवाची तत्र भवत्येव डीनिषेधः। महती चासौ शूद्रा च महाशूद्रा । धवयोगे तु शूद्रस्य स्त्री शूद्री।
पाककर्णपर्णवालान्तात् ॥२॥४॥५५॥ पाकाद्यन्तजातिवाचिनो नाम्नः स्त्रियां ङीः स्यात् । ओदनपाकी । शङ्ककर्णी । शालपर्णी । गोवाली । ओषधिविशेषा एते।
असत्काण्डप्रान्तशतैकाञ्चः पुष्पात् ॥२॥४॥५६॥
सदादिवर्जशब्दपूर्वोत्पुष्पशब्दान्ताजातिवाचिनो नाम्नः स्त्रियां डीः स्यात् । शङ्खपुष्पी, सुवर्णदुष्पी । असदादिति किम् ? सत्पुष्पा । काण्डपुष्पा । प्रान्तपुष्पा । शतपुष्पा । एकपुष्पा । प्राकपुष्पा । प्रत्यक्पुष्पा ।
असंभस्त्राजिनैकशणपिण्डात्फलात् ॥२॥४॥५७॥
समादिवर्जपूर्वपदाजातिवाचिनो नाम्नः स्त्रियां ङीस्स्यात् । दासीफली। ओषधिविशेषः । समादिप्रतिषेधः किम् ? संफला । भनफला । अजिनफला। एकफला। शणफला । पिण्डफला ।