________________
३२८
उब्ज आर्जवे ॥ २० ॥ उब्जति । उब्जाम्बभूव । सृजत् विसर्गे ॥ २१ ॥ सृजति । अः सृजिदृशोऽfafa ||४|४|१११|| अस्राक्षीत् । ससर्ज । सृजिदृशी || ४|४|१७९ ॥ ति वेटि । सस्रष्ठ । ससर्जिथ । सृज्यात् । स्रष्टा । रुजत् भने || २२ || रुजति । अरौक्षीत् । रुरोज । भुजोंत् कौटिल्ये ॥ २३ ॥ भुजति । भोक्ता । दुमरजोत् शुद्धौ ॥ २४ ॥ मज्जति ।
1
मस्जेः सः ॥ ४|४|११०॥
1
मस्जेः स्वरात्परस्य सस्य धुटि परे नोऽन्तः स्यात् । अमाङ्क्षीत् । अमाङ्काम् । अमाद्धुः । ममज्ज । ममजिथ । ममक्थ । मज्यात् । मङ्का । मयति । जर्ज झर्झत् परिभाषणे ॥ २५ ॥ जर्जति । झर्झति । उज्झत् उत्सर्गे ॥ २६ ॥ दोपान्त्यो. ऽयम् । उज्झति । उज्झाञ्चकार । जुडत् गतौ ॥ २७ ॥ जुडति । अजोडीत् । पृड मृडत् सुखने ॥ २८ ॥ पृडति । अपर्डीत् । मृडति । मर्डिता । कडत् मदे ॥ २९ ॥ भक्षणेऽयमित्यन्ये । कुटादिरयमित्येके । पृणत् प्रीणने ॥ ३० ॥ तुमत् कौटिल्ये ॥ ३१ ॥ मृणत् हिंसायाम् ॥ ३२ ॥ द्रुणत् गतिकौटिल्ययोश्च ॥ ३३ ॥ पुणत् शुभे ॥ ३४ ॥ मुणत् प्रतिज्ञाने || ३५ || कुणत् शब्दोपकरणयोः || ३६ || घुणघूर्णत् भ्रमणे ||३७|| घुणति । घूर्णति । वृतैत् हिंसाग्रन्थयोः ॥ ३८ ॥ वृतति । चति । चर्तिष्यति । दंत् प्रेरणे ॥ ३९ ॥ नुदति । पाणिनीयास्त्वेनमुभयपदिनं पठन्ति । पदलंत् अवसादने ||४०|| श्रौती ||४|२| १०९ ॥ त्यादिना सीदादेशे । सीदति । असदत् । ससाद् । ज्वलादिपठितेनैव सिद्धे चेहास्य पाठोऽवर्णादन || २|१|११५|| इतिवान्तादेशार्थः । सीदती । सीदन्ती । ज्वलादिपाठस्तु णविकल्पार्थः । सादः । सदः । विधत् विधाने ॥ ४१ ॥ अवेधीत् । जुन शुनत् गतौ ॥ ४२ ॥ जुनति । जुजोन । शुनति । शोनिता । छुपंत् स्पर्शे ॥ ४३ ॥ पति । चुच्छोप । छोता । रिफत् कथनयुद्ध हिंसादानेषु || ४४ ॥ रिफति । खरादिरयमित्येके । ऋफति । तृफतृम्फत् तृप्तौ ॥ ४५ ॥ मुचादितके ||४|४|१९|| ति ने । तृम्फति । नविधानथलान्नलुगभावः । ततर्फ । नलुकि । तृफति । अतृम्फीत् । पान्तावेतावित्यन्ये । शे नलुक् च नेष्यते । तृपति । तृम्पति । ऋफऋम्फत् हिंसायाम् ॥ ४६ ॥ ऋफति । आनर्फ । नलुकं नेच्छन्त्येके । ऋम्फति । इकारोपान्त्यो । रादिश्चायमित्यन्यः । तन्मते शेनलो पानिष्टौ । रिम्फति । रिरिम्फ । दृफ हम्फत् उत्क्लेशे ॥ ४७ ॥
चादीति ने । हम्फति । ददर्फ । हफति । ददृम्फ । दृफ्यात् । गुरु गुम्फत् ग्रन्थ ||४८ || गुम्फति । जुगोफ । गुफति । जुगुम्फ । गुफ्यात् । उभ उम्भत् पूरणे ।। ४९ ।। उम्भति । उवोभ । उभति । उम्भाञ्चकार । उम्भिता । शुभ शुम्भत् शोभार्थे ॥ ५० ॥ शुम्भति । शुशोभ । शुभति । शुशुम्भ । हत् ग्रन्थे ॥ ५१ ॥
भति । ददर्भ । लभत् विमोहने ॥ ५२ ॥ विमोहनं व्याकुलीकरणम् । लुभति । लुलोभ । लोग्धा । लोभिता । कुरत् शब्दे ॥५३॥ कुरति । क्षुरत् विखनने ||२४|| चुक्षोर । खुरत् छेदने च ॥ ५५ ॥ छेदनं विलेखनम् । खोरिता । बुरत् भीमार्थ