________________
३५८ न कवतेर्यङः ॥४॥४७॥ यङन्तस्य कवतेत्वेि पूर्वस्य कस्य चो न स्यात् । कोकूयते खरः। कौतिकुवत्योस्तु। चोकूयते। मुरतोऽनुनासिकस्ये (४११।५१) त्यत्र तपरत्वाद्भूतपूर्वदीर्घस्य न मोऽन्तः। भामण् क्रोधे । बाभाम्यते । ये नवे (४ारा६२) ति जाजायते । जंजन्यते । उभयत्र लवे । चलीलप्यते । वरीयते । खपेयंडे च ॥ सोषुप्यते।
व्येस्यमोर्यङि ॥४॥१८५॥ प्राग्वत् । वेचीयते । वेवयीति । सेसिभ्यते । सेसिभीति । सेसेन्ति । वशेरयति । वावश्यते। चायः कीः ॥४१॥६६॥ चायूग इत्येतस्य कीः स्याद्यङि । चेकीयते । पास्पर्धीति । पास्पर्द्धि । ह्यस्तन्याम् । अपास्पर्त । सिविधस्य रुत्वे रोरेलुक् । अपास्पाः । जागाद्धि । जाघात्सि । अजाघात् । सिविरुत्वपक्षे । अजाघाः । नाथ। नानाथीन्ति । नानान्ति । नानान्तः। दधि धारणे । दादधीति । दादद्धि । दादद्धः। दाधत्सि । अदाधत् । अदादधाम् । अदादधुः । अदाधः । अद्यतन्याम् । अदा. दाधीत् । अदादधीत् । चोस्कुन्दीति। चोस्कुन्ति । अचोस्कुन् । अचोस्कुन्ताम् । अचोस्कुन्दः । मोमुदीति । मोमोन्ति । अमोमुदीत् । अमोमोत् । अमोमुत्ताम् । अमोमुदः । अमोमोः। अमोमोत् । अद्यतन्याम् । अमोमोदीत् । मोमोदिता। चोकूर्दीति । चोकूर्ति । बस्तन्याम् । अचोकूत् । सिविपक्षे। अचोकूः। वनीववीति । वनीवति । वनीवक्तः । वनीवचति । अवनीवश्चीत् । अवनीवन् । हन्तेर्यकपि । जंघनीति । जंघन्ति । जंघतः। जघ्नति । जंघहि । अजंघनीत् । अजंघन् । आशिषि तु वध्यात् । अवधीत् । अवधिष्टाम् । वधादेशस्य दित्वं न स्यात् । स्थानिवस्वेन प्राप्तं सकृत्प्रवृत्तं प्रवृत्तमेवेति एकविषये पुननिषेधात् । चंचुरीति । चंचूर्ति । चंचूतः। अचंचूरीत् । अचंचूः । योयोति । योयवीति । अयोयोत् । अयोयवीत् । अद्यतन्याम् । अयोयावीत् ।
न हाको लुपि ॥४॥४९॥ ओहांक त्यागे इत्यस्य द्वित्वे सति पूर्वस्य यङो लुप्याकारो न भवति । जहाति । जहेति । जाहेति । जाहातीत्यत्र आगुणावन्यादेरि ((४१४८) त्यावं तु पाणिनीये । एषामीव्यञ्जनेऽदः ।। जाहीतः। अत्र हाकः आचहौ यिलुक गापास्थे (४।३।९६) त्येते विधयो न संभवन्ति । अनुबन्धनिर्देशात् । जहति । जहासि । जहिथः । जहीहि । अजहेत् । अजहात् । अजहीताम् । अजहुः । आशिषि । जहा. यात् । अजहासीत् । अजहासिष्टाम् । अजहिष्यत् । सोषुपीति । सोषोति । लुप्तालुसे प्रत्ययालक्षणात् खपेर्यलेचे (४।१८०)ति न वृत्। इत्यनेकखरत्वादिग्निषेधो न । तन्मते । साखपीति । साखप्ति। सास्वप्तः । साखपति । असाखपीत् । असावप् । अयसन्याम् असावपीत् । ऋत (१४४७९) इति तपरत्वादिह न । कृ।