________________
३५९ चाकरीति । तु । तातरीति । तातति । तातीतः । तातिरति । तातीहि । तातराणि । अतातरीत् । अतातः । अतातीर्ताम् । अतातरुः । अतातारीत् । अतातारिष्टामित्यादि । अतॆर्यपि द्वित्वे ऋतोऽत् । अरर्ति । रियोगे। पूर्वस्याखेखरेयवो. रियुक् । अरियति । अररीति । अरियरीति । अझता । अरिय॒तः । इवर्णादेरि (शरा२१)ति रत्वे अन्तो नो लुकि रेफान्त्यस्य रोरेलुगिति । आरति । अरियति । अक्रयात् अरिययात् । अरतु । अरियतु । अररीतु। अरियीप्रीतु । अर्कतात् । अरिगृतात् । आरतु । अरियूतु । आरः। आरियः। आररीत् । आरियरीत् । आऋताम् । आरियताम् । आररुः । आरियरुः । आरः। आरियः । आररीः। आरियरीः । आरारीत् । आरियारीत् । अररांचकार । अरियरांचकार । आशिषि गुणविधौ तिवा निर्देशान्न गुणः । रिशिक्याशीर्ये । रलुक् दीर्घः। आरियात् । अरियियात् । अररिता । अरियरिता । आररिष्यत् । आरियरिष्यत् । गृहोडू ग्रहणे । जहीति ३ । जगदि ३ । जगूढः ३ । जहति ३। अजर्घ ३ । यकारवकारान्तानामूटभाविनां यकुपोऽभाव इष्टः । ऊभाविनोः श्रिविमव्योस्तु यबस्त्येवेति न्याय्यम् । शेश्रिवीति । शेश्रोति । मामोति । मामवीति । मामूतः। मामवति । मामोषि । मामवीषि । मामोमि । मामाव । मामूम । मामोतु। मामू. ताम् । मामूहि । मामवानि । अमामवीत् । अमामोत् । अमामवम् । अमामाव । अमामूम । ज्वरि । जाजूति । जाजूतः । त्वरि । तातूर्ति । तातूतः।
भव्यविधिविज्वरित्वरेरूपान्त्येन ॥४॥११०९॥
भव्यादीनामनुनासिकादौ को धुडादौ च प्रत्यये वकारस्योपान्त्येन सह ऊटू स्यात् । ज्वरत्वरोरुपान्त्यो वकारात्परः स्वरः। श्रिव्यविमवां तु पूर्वः। मव्यवन्धने । अयं यान्त ऊडू भावी । तेथ देवने इत्यादयो वान्ताः।
राल्लुक ॥४२११०॥ रेफात्परयोश्चकारवकारयोरनुनासिकादौ को धुडादौ च प्रत्यये लुक्स्यात् । मुर्छ । मोमोर्ति । मोमूर्तः । मोमूर्छति । हु । जोहोर्ति । हय गतौ । जाहयीति। जाहति । जाहतः । जाहयति । जाहयीषि । जाहसि । रवोद्यय्व्यन्जने लुक। मव्यस्याः॥जाहामि ।जाहावः।जाहामः।हर्य गतिकान्तयोः । जाहाति।जाहर्ति। जाहतः । जाहयति । जाहहिं । अजाहः। अजाहर्ताम् । अजाहयुः।तुर्वं हिंसायाम् । तोतूर्वीति । तोतोति । भ्वादेर्नामिन (१२।१।६३) इति दीर्थे । तोतूर्वति । तोथोर्ति । दोधोति । अजेवाः । वेवीयते । अस्य यङ् लुप् नास्ति । इत्यादि ।
इति यङन्तयङ्लुवन्ताः॥