________________
अश्वताम् । अश्वन् । पक्षे सिञ्चि इडागमे, इति च, नश्वीतिवृद्धिनिषेधे, गुणे, ऽयादेशे, सिज्लोपे । अश्वयीत् । अश्वयिष्टाम् । अश्वयिषुः । अश्वयीः।
वा परोक्षायङि॥४॥१॥९॥ 'श्वेः सखरान्तस्था परोक्षायडो वृंदा स्यात् । ततः शुशु इति द्विस्वे शु. शाव । शुशुवतुः । शुशुवुः । शुशविथ । पक्षे । शिश्वाय । शिश्वियतुः । शिश्वियुः। शिश्वयिथ । यजादिवचेरिति वृति शूयात् । शूयास्ताम् । शूयासुः। श्वयिता । श्वयिष्यति । वद व्यक्तायां वाचि ॥५७॥ वदति । वव्रजलः॥४॥४८॥ इति वृद्धौ। अवादीत् । अवादिष्टाम् । अवादिषुः। मैवं वादीः। उवाद । ऊदतुः। अदुः । उपदिय । उद्यात् । वदिता। वसं निवासे ॥५८॥ वसति । सस्तासि ॥४॥७२॥ इतिते । अवात्सीत् । अवात्ताम् । अवात्सुः । उवास । घस्वस इति षत्वे ऊषतुः । ऊषुः । उवसिथ । उवस्थ । उवास । उवस । उष्यात् । वत्स्यति । एते त्रयः परस्मैपदिनः । वृत् यजादिः। अथ द्युतादिः । युति दीसौ ॥१॥ द्योतते ।
द्युयोऽद्यतन्याम् ॥२३॥४४॥ द्युतादेरद्यतन्यां कर्तर्यात्मनेपदं वा स्यात् । लदिद्युतादी ॥२४६४॥ त्यङ् । अद्युतत् । अयोतिष्ट ।
द्युतेरिः ॥४॥१॥४१॥ द्युतेर्द्विखे पूर्वस्योकारस्य इः स्यात् । दिद्युते । दिद्युताते । दिद्युतिरे । त्रिमिदाङ् लेहने ॥१॥ मेदते । अमिदत् । अमेदिष्ट । मिश्विदा निविदाङ्मोचने च ॥ २॥ चात्लेहने । अक्ष्विदत् । अक्ष्वेदिष्ट । खेदते । अखिदत् । अखेदिष्ट । रुचि अभिप्रीती च ॥३॥ चाहीप्तौ । रोचते । अरुचत् । अरोचिष्ट । घुटि परिवर्तने ॥ ४॥ घोटते । अघुटत् । अघोटिष्ट । रुटि लुटि लुठि प्रतिघाते ॥५॥श्चिताडू वणे ॥ ६॥ अश्वितत् । अश्वेतिष्ट । शुभि दीप्तौ ॥७॥ अशुभत् । अशोभिष्ट । क्षुभि संचलने ॥ ८ ॥ सञ्चलनं रूपान्यथात्वम् । क्षोभते। अक्षुमत् । अक्षोभिष्ट । भि तुभि हिंसायाम् ॥ ९॥ अनभत् । अनभिष्ट । अतुमंत् । अतोमिष्ट । सम्भूविश्वासे॥ १०॥ दन्त्यादिः । सम्भते । अस्त्रभत् । अनम्भिष्ट । भ्रंशू ख्रसूडू अवस्रंसने ॥११॥ भ्रंशते । अभ्रशत् । अनं शिष्ट । असत् । अत्रंसिष्ट । ध्वंसू गतौ च ॥ १२॥ चकारादवांसने । ध्वं. सते । अध्वसत् । अध्वंसिष्ठ । वृतूक वर्तने ॥ १३ ॥ वर्तते । अवृतत् । अवर्तिष्ट। ववृते । वर्तिषीष्ठ । वर्तिता।
वृद्भ्यः स्यसनोः ॥२३॥४५॥ वृतादिभ्यः पञ्चभ्यः स्यै समिच प्रत्यय कर्तर्यात्मनेपदं वा स्यात् । वर्त्यति। वर्तिष्यते। अक्व त् । अवतिष्यत ।