________________
न वृधः ॥४॥४॥५५॥ - वृतूङ वृधूङ् शुधू स्यन्दौङ् कृपौङ एभ्यः पञ्चम्यो धातुभ्यः परस्य स्ताचशित आदिरिण न स्यात् । अनात्मने । स्यन्दिकृपोरोदिल्लक्षण इडिकल्पः परत्वादनेन बाध्यते । अनात्मन इत्येव । वर्तिता । स्यन्दौ स्रवणे ॥ १४॥ स्यन्दतेलोपे । अस्यदत् । अस्यन्दिष्ट । अस्यन्त । अस्यन्त्साताम् । सस्यन्दे । सस्यन्दिषे । सस्यन्त्से । सस्यन्दिध्वे । स्यन्दिषीष्ट । स्यन्त्सीष्ट । स्यन्दिता । स्यन्ता । स्यन्त्स्यति । स्यन्दिष्यते । स्यन्त्स्यते । अस्यन्त्स्यात् । अस्यन्दिष्यत । अस्यन्त्स्य त।
निरभ्यनोश्च स्यन्दस्याप्राणिनि ॥२॥३॥५०॥
निरभ्यनुभ्यश्चात्परिनिविभ्यश्च परस्याप्राणिकर्तृकस्य स्यन्देः सस्य षो वा स्यात् । अनुष्यन्दते । अनुस्यन्दते वा जलम् । वृधू वृद्धौ ॥ १५॥ वर्धते । अवृधत् । अवर्धिष्ट । ववृधे । वय॑ति । वर्धिष्यते । शृधूङ् शब्दकुत्सायाम् ॥ १६ ॥ वृधूत् । कृपौङ् सामर्थे ॥ १७॥ .
ऋरललं कृपोऽकृपीटादिषु ॥२॥३९९॥ कृपेर्धातोकारस्य लकारो रेफस्य च लः स्यात् कृपीटादीन् विहाय । क: ल्पते । अक्लपत् । अकल्पिष्ट । पक्षे ।
सिजाशिषावात्मने ॥४॥३॥३५॥ एतावनिटौ नामिन्युपान्त्ये सति धातोः परावात्मनेपदविषये किद्वत्स्याताम् । तेन । अक्लप्त । चलपे । चलपिषे । चक्लप्से । इत्यादि स्यन्दिवत् ।
कृपः श्वस्तन्याम् ॥३॥३॥४६॥ . कर्तर्यात्मनेपदं वा स्यात् । कल्पिता । कल्सा । परस्मैपदपक्षे न. वृश्य ॥४४॥५५॥ इतीपिनषेधात् । कल्प्ता । एवं कल्पितासे । कल्तासे । कल्प्सासि । कल्पिष्यते । कल्प्स्यते । कल्प्स्यति । सम्पूर्णो शुतादिर्वृतादिश्च ॥
___ अथ ज्वलादयः। ज्वल दीप्तौ ॥ १॥ शेषादिति परस्मैपदम् । ज्वलति । कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु ॥ २॥ सम्पर्चनं मिश्रता । विलेखनं कषणम् । कोचति । पत्ल पथे च गतौ ॥३॥ पूर्वमुक्तौ । पतति । पथति । अपथीत् । कथे निष्पाके ॥ ४॥ मथे विलोडने ॥५॥ अमथीत् । षढ़ विशरणगत्यवसादनेषु ॥ ६॥ श्रौतीत्यादिना सीदादेशे । सीदति । असदत् । सेदिय । स. सत्थ । निषीदति । प्रतिवर्जनात्प्रतिसीदति । शदं शातने ॥ ७॥शातनं तनूकरणम् ।
शदेः शिति ॥३॥३॥४१॥ शिद्भाविनोऽस्मादात्मनेपदं स्यात् । शीयादेशे । शीयते । अशदत् । शे