________________
यत इत्यत्र निसदसोरुवस्यासत्त्वान्न लत्वम् । निर्दुरोस्तु निलयते । दुलयते । उदयतीत्यत्र इं हूँ हूँ झुं गतौ इति इधातुः स्वमते । परमते चास्मनेपदमनित्यं चक्षिङो डिस्करणाज्ज्ञापनात् । तयि णयि रक्षणे च ॥ १३९ ॥ चाद्गतौ । प्रणयते । पूर्वस्य तु प्रनयते । दयि दानगतिहिंसादह नेषु च ॥ १४० ॥ दयाञ्चके । ऊयै तन्तुसन्ताने ॥ १४१ ॥ ऊयाञ्चके । पूयैङ् दुर्गन्धविशरणयोः ॥ १४२ ॥ पुपूये । क्यै शब्दोन्दनयोः ॥ १४३ ॥ उन्दनं क्लेदनम् । दुर्गन्धेऽपीत्येके । क्षमायैङ् विधूनने ॥ १४४ ॥ क्ष्मायिता । स्फायैङ्क ओप्यायैङ्क वृद्धौ ॥१४४॥ प्यायते ।
दीपजनबुधिपूरितायिप्यायो वा ॥३॥४॥७॥
एभ्यः कर्तयद्यतन्यास्ते परे जिच्प्रत्ययो वा स्यात्, तलुक् च । अप्यायि । पक्षे अप्यायिष्ट।
प्यायः पी ॥४॥१९॥ प्यायः पीः स्यात् परोक्षायां यति च । पिप्ये । पिध्याते। पिप्यिरे । तायडू सन्तानपालनयोः ॥ १४५॥ तायते । अतायि । अतायिष्ट । वलि वल्लि संवरणे ।। १४६॥ ववले । ववल्ले । शलि चलने च ॥ १४७ ॥ तालव्यादिः । शलते। मलि मल्लि धारणे ॥१४८॥ मेले । ममल्ले । भलि भल्लि परिभाषणहिंसादानेषु ॥१४९।। बभले । बभल्ले । कलि शब्दसंख्यानयोः॥ १५०॥ कलते। चकले। कल्लि अशब्दे ॥ १५१ ॥ अशब्दस्तूष्णीभावः। शब्दार्थोऽयमित्येके । अव्यक्तशब्दाथे इत्यपरे। कल्लते । तेवृडू देवृडू देवने ॥ १५१ ॥ तितेवे । दिदेवे। वृक सेवा केवृडू खेबुडू गेवृद्ध ग्लेवृत पेवृडू प्लेवृङ् मेघृडू म्लेवृ सेवने ॥ १५२॥
परिनिवेः सेवः ॥२॥१॥४६॥ सस्य षत्वमव्यवायेऽपि । परिषेवते । द्वितीयस्य तु । परिसेवते । पर्यसेबत । परिसिसेवे । रेघृङ् पवि गतौ ॥ १५३ ॥ रेवते । पवते । पेवे । काशृङ्क दीप्ती ॥ १५४ ॥ काशते । क्लेशि बाधने ॥१५॥ क्लेशते । चिक्लेशे । भाषि च व्यक्तायां वाचि ॥१५६॥ चात्क्लेशिः । भाषते । अभाषिष्ट । ईषि गतिहिंसादर्शनेषु ।।१५७॥ ईषते । गुरुनाम्यादेरिति परोक्षायाआमि। ईषाश्चके । गेष्ठ अन्विच्छायाम् । अन्वेषणमन्विच्छा । ये प्रयत्ने ॥१५८॥ जेषणेपृङ् एपृङ् इषङ्ग गतौ ॥१५९॥ जेषते । नेषते । एषते । एषाचके । हेषते । रेषक हेटङ अव्यक्ते शब्दे ॥१६॥ रेषते हिषते । जिहेषे। पर्षि लेहने ॥ १६१ ॥ पर्षते । पपर्षे । घुषुः कान्तिकरणे ॥१६२ ॥ उदित्वान्ने । धुंषते । स्रन्सूप्रमादे ॥ १६३ ॥ प्रमादोऽवलेपः। स्त्रंसते। भान्तोऽयमित्येके । विस्रम्भते । कामृडू शब्दकुत्सायाम् ।। १६४ ॥ शब्दस्य कुत्सा रोगः । भासि टुभ्रासि टुभ्लास दीप्तौ ॥ १६५ ॥ बभासे । भ्रासभ्लासे ॥४७॥ ति वा श्ये । भाखते। भासते। भ्रमे ॥४॥२६॥ त्यत्वे । भ्रसे। बनासे । भ्लास्यते । भ्लासते । भ्लेसे । बन्लासे । राहणामु शब्दे ॥ १६६ ॥