________________
११०
तृतीया तत्कृतः ॥३॥१॥६५॥ तृतीयान्तं नाम तत्कृतैर्गुणवचनैः समस्यते स तत्पुरुषः । शङ्खलया खण्डः शकुलाखण्डश्चैत्रः । तत्कृतैरिति किम् ? अक्षणा काणः।
ऊनार्थपूर्वाद्यैः ॥३॥१॥६७॥ तृतीयान्तं नाम ऊनाथः पूर्वाद्यैश्च नामभिः प्राग्वत् । माषेणोनं माषोनम् । मासेन पूर्वः मासपूर्वः । मात्रा सदृशो मातृसदृशः । आकृतिगणोयम् । तेन माषणाधिकं माषाधिकम् । धान्येनार्थों धान्यार्थः।
कारकं कृता ॥३॥१॥६८॥ कर्तृकरणरूपं कारकं तृतीयान्तं स्यात् । तत्कृदन्तेन नाम्ना प्राग्वत् । आत्मना कृतम् आत्मकृतम् । परकृतम् । कृत्सगतिकारकस्यापि ॥ न्यायोऽयम् । चैत्रेण नखनिर्भिन्नश्चैत्रनखनिभिन्नः । करणम् , नखैर्निभिन्नो नखनिभिन्नः । बहुलाधिकारात् स्तुतिनिन्दार्थतायां प्रायेण कृत्यैः सह समासः। कर्तरि, काकपेया नदी । पूर्णेत्यर्थः । श्वले ह्य: कूपः । करणे, वातच्छेद्यं तृणम् । एवं मृदु इत्यर्थः । स्तुतिनिन्दाभ्यामन्यत्रापि बुसोपेन्ध्यम् । तृणोपेन्ध्यम् । तेजसोऽल्पताऽऽख्याप्यते । घनघात्यः । कृच्छ्रसाध्यत्वमुच्यते। तृतीयान्तमन्नेन समस्यते। दना संस्कृत ओदनो दध्योदनः । गुडेन मिश्रा धाना गुडधानाः ।
चतुर्थी प्रकृत्या ॥३॥१॥७०॥ चतुर्यन्तमर्थाद्विकृतिवाचिनाम प्रकृतिवाचिना नाम्ना सह समस्यते स तत्पुरुषः । यूपाय दारु यूपदारु । प्रकृत्येति किम् ? रन्धनाय स्थाली । अवहननायोलूखलम् ।
हितादिभिः ॥३॥१७॥ चतुर्थ्यन्तं नाम हितादिभिः प्राग्वत् । गोभ्यो हितं गोहितम् । गोसुखम् । गोरक्षितम् । गोवलिः।।
तदर्थार्थेन ॥३२॥७२॥ चतुर्यन्तं नाम तदर्थेनार्थशब्देन नाम्ना प्राग्वत् । पित्रे इदं पित्रर्थ पयः। महाथै धनम् । उदकार्थों घटः। डेऽर्थ इति वाच्यलिङ्गता । नित्यसमासश्वायम् ।
पञ्चमी भयाद्यैः ॥३॥१॥७३॥ पञ्चम्यन्तं नाम भयाद्यैः प्राग्वत् । वृकाभयं वृकभयम् । एवं सुखापेतः। कल्पनापोढ इत्यादि।