________________
२३५
क्षेपातिग्रहाव्यथेष्वकर्तृस्तृतीयायाः ॥७२॥८५॥
वृत्तेन क्षिप्तो वृत्ततः क्षिप्तः ।
पापहीयमानेन ॥ ७२॥८६॥
आभ्यां योगेऽकर्तृवाचिनस्तृतीयान्तात्तसुः स्यात् । वृत्तेन पापो वृत्ततः पापः । वृत्तेन हीयते वृत्ततो हीयते ।
प्रतिना पञ्चम्याः ॥७२॥८७॥
श्रीहरगुरुगतमतः प्रति गौतमतुल्यः । माषानस्मै तिलेभ्यः प्रतियच्छति तिलतः प्रतियच्छति ।
अहीरुहोऽपादाने ॥७२॥८८॥
तसुर्वा स्यात् । ग्रामतः आगच्छति ग्रामाद्वा । चौरतचौराद्वा विभेति । अहीरुहः इति किम् ? सार्थाद्धीयते । पर्वतादवरोहति ।
किमद्यादिसर्वाद्यवैपुल्यवहोः पित्तस् ॥७२॥८९॥
किंशब्दाद्वयादिवर्ज सर्वादेरवैपुल्यवाचिनो बहुशब्दाच्च पञ्चम्यास्तस् स्यात् स च पित् । कस्मात्कुतः । सर्वतः । यतः । ततः । बहुतः । अनेन इत्यत्वं स्यात् । इतोऽतः कुतः ॥७२॥९०॥
एते निपाताः । इदमः इतः । एतदः अतः । किमः कुतः ।
भवत्वायुष्मद्दीर्घायुर्देवानांप्रियैकार्थात्
॥७२॥९१॥
एतैः समानाधिकरणात्किमद्व्यादीति सूत्रोक्तात्पित्तस् स्यात् । स भवान् । ततो भवान् । तौ भवन्तौ । ततो भवन्तौ । ते भवन्तः इत्यादि सर्वासु विभ क्तिषु ज्ञेयम् ।
त्रप्च ॥७|२|९२ ॥
प्राग्वदेव विधिः । स भवान् । तत्रभवान् । तौ भवन्तौ । तत्रभवन्तौ । इत्यादिवत् । सप्तम्यां तु तस्मिन् भवति । तत्र भवति । ततो भवति त्रैरूप्यम् । ककुत्रात्रेह ॥ ७|२|९३॥
एते त्रयन्ता निपाताः ।
सप्तम्याः ॥७/२/९४॥
सप्तम्यन्तात्किमयादीतिसूत्रोक्तात् श्रप् प्रत्ययः स्यात् । कस्मिन् कुत्र । 'सर्वत्र । यत्र । तत्र । बहुत्र । पित्करणात्पुंवद्भावे बह्रीषु बहुत्र ।