________________
खोऽन्त्योऽनु स्यात् । गम् अग्रे ता गन्ता। शाम् तः शान्तः। शन् किता शङ्किता। अन् चिता अञ्चिता । नामिति बहुवचनात्कुर्वन्ति कृषन्तीत्यादौ नकारस्य णत्वं बाधित्वाऽनेन पुनर्नकाररूपो वर्गान्त्य एव। क्रान्त्वा भ्रान्त्वेत्यत्र नकारे कृते णत्वबाधाय पुनर्नकारः । पर्जन्यवल्लक्षणप्रवृत्तेः । केचित्त्वपदान्ते नामनुस्वारमिच्छन्ति लाघवात् ।
सम्राट् ॥१॥३॥१६॥ निपातोऽयम् ।
मनयवलपरे हे ॥१३॥१५॥ ___ पदान्ते मकारस्थानेऽनुस्खारानुनासिकौ वा स्याताम् , मनयवलाः परे यस्मादीदृशे हकारे परे । किम् मलयति किंमलयति किम् मलयति । किम् हुते किं हुते किन्हुते । किम् यः किं ह्यः कियँ ह्यः। किम् हलयति किं ह्रलयति कि हलयति । किम् हादयति किं लादयति किलूँ ह्लादयति।
ड्रणोः कटावन्तौ शिटि न वा ॥१॥३॥१७॥
पदान्ते उकारणकारयोः शिटि परे यथासंख्यं कट इत्येतावन्तौ वा स्याताम् । प्राडू शेते प्राशेते प्राङ्क्छेते । पक्षे यथास्थितम् । सुगण शेते। सुगण्ट् शेते सुगण्ट् छेते । पक्षे यथास्थितम् ।
शिट्यायस्य द्वितीयो वा ॥१॥३३५९॥ स्पष्टम् । प्राडू अग्रे षष्टः कान्ते प्राक् षष्ठः प्राडू षष्ठः। सुगण्ट्षष्ठः सुगण्ठूषष्ठः । सम्राट्सु सम्राठ्सु।
इनः सः त्सोऽश्वः ॥१॥३॥१८॥ पदान्ते डकारान्नकाराच्च परस्य सकारस्य तकारादिः सकारादेशो वा स्यात्। अश्च:-श्चावयवश्चेत्सकारो न स्यात् । षड् सीदन्ति षड्त्सीदन्ति । डकारनिर्देशाहत्वं न स्यात् । केचिदृत्वमप्याहुः । षट्त्सीदन्ति । भवान्साधुः भवान्त्साधुः। अश्व इति किम् ? षट्थ्योतन्ति । श्युतेः सकारोपदेशाच्छकारस्य सकारोपदिष्टं कार्य विज्ञायते । तेन मधु थ्योततीति कि । मधुश्श्युतमाचष्टे इति णावन्त्यखरादिलोपे, पुनः विपि णिलोपे प्रथमायां सौ तल्लुकि च यलोपे संयोगस्यादौ स्कोलगिति शलोपे चस्य कत्वे मधुगिति सिद्धम् ।