________________
भ्याम् । गोग्भ्याम् । एषु त्रिष्वदीर्घादिति द्वित्वम् । संयुक्तव्यञ्जनेऽपीष्टिरिति मताश्रयणात् । पूजार्थेऽपि गवाझ्याम् । गोअभ्याम् । गोऽभ्याम् । इत्यत्र उद्वित्वे द्वादश रूपाणि । ततोऽस्या इत्यनेन भकारात्परयकारद्वित्वे चतुर्विशतिः। मद्वित्वेऽष्टाचत्वारिंशत् । एवं भ्यसि परेऽपि ज्ञेयम् । भिसि तु गती गद्वित्वे पूजायां द्वित्वे चतुर्विशति रूपाणि । चतुर्येकवचने औकारवदेव सप्त रूपाणि । एवं प्रथमायां ३७, द्वितीयायाम् ३७, तृतीयैकवचने १४, भ्याम् त्रयेऽपि ४८, ४८, ४८, भिसि २४, २ इत्यस्य ७ भ्यसो ४८, ४८, ङसि १४, ङसः १४, ओसि १४, आमि १४ ङौ १४, ओसि १४, सुपि ८४ रूपाणि । तथाहि गवाक्षु । गोअक्षु । गोऽक्षु । एषु कद्वित्वे षट् । ततः शिट इति द्वित्वे द्वादश । अनुनासिके चतुर्विशतिः । पूजार्थे इणोः कटौ इति कान्तपक्षे द्वित्वे षट् । शिट्याद्यस्य द्वितीयो वेति ककारस्य खत्वे द्वादश । ततः शिट इति षद्वित्वे चतुर्विंशतिः । अनुनासिकत्वेऽष्टाचत्वारिंशत् । पूजार्थेऽपि कागमाभावे गवाडूषु । गोअघु । गोऽ
षु । एषु च द्वित्वे षट् । अनुनासिकत्वे १२ सर्वसम्मेलने चतुरशीतिः । सम्बोधनं विना सर्वस्यादौ सप्तविंशत्यधिकपञ्चशती । सम्बोधनयोगे चतुःषष्ट्यधिकपञ्चशती रूपाणि । सङ्ग्रहश्च । नपुंसके स्याद् गोशब्देऽर्चागत्यो रूपपद्धतिः । असन्ध्यवादेशलुरिभर्नवाधिकशतप्रमा ॥१॥ नव स्यम्सुप्सु षड्भादिषट्के त्रीण्येव जसूशसोः । रूपाणि दशके शेषे चत्वारीह विचारय ॥२॥ शैलपक्षेषुमानेन द्वित्वे यद्वाऽनुनासिके । विकल्पनेन ज्ञेयानि रूपाणीह सुधीश्वरैः ॥ ३ ॥ तिर्यक् । तिरश्ची। तिर्यश्चि । पूजायाम् । तिर्यडू । तिर्यञ्ची । तिर्यश्चि । शेष पुंवत् । जान्तोऽमृज् । अमृक्-ग । अमृजी । अमृञ्जि । दन्तपादेत्यादिना श. सादौ असानि । अला । असृजा । असभ्याम् । अमृग्भ्याम् । हे असृक्-म् । ऊर्जशब्दे ऊर्ग। ऊर्जी । ऊर्ज इ इति स्थिते
लों वा ॥१।४।६७॥ रेफलकाराभ्यां परा या धुड्रजातिस्तदन्तस्य नपुंसकस्य धुटि परे धुटः प्राक नोऽन्तो वा स्यात् । ऊर्जि । ऊर्जि। बहूर्ति । बहूर्जि । ऊर्जेशन्दे पाणिनिमते मिदयोन्त्यात्पर इति रेफात्पूर्व नागमे नरजानां संयोगः ऋमिकः । रनजानां संयोगोमतान्तरे बहूर्जीत्यत्र नुमो निषेधः। तान्तः। जगत्-दू।जगती। जगन्ति ।
अवर्णादशोऽन्तो वाऽतुरीयोः ॥२।१।११५॥
भावर्जितादवर्णात्परस्यातुरन्त् इत्यादेशो वा स्यात् ईङयोः परतः । तुदत् । तुदती । तुदन्ती । तुदन्ति । भात् । भाती । भान्ती । भान्ति ।
इयशवः ॥२॥१११६॥ श्यात् शवश्च परस्यातुरीङयोः परतोऽन्त इत्यादेशो नित्यं स्यात् । भवत् । भवन्ती। भवन्ति । दीव्यत् । दीव्यन्ती। दीव्यन्ति। महत् । महती। समहतोरि