________________
गोदानादीनां ब्रह्मचर्ये ॥६॥४॥८॥ इकण् । गोदानस्य ब्रह्मचर्य गौदानिकम् ।
देवव्रतादीन् डिन् ॥६॥४॥८३॥ देवव्रतं चरति देवव्रती । महाव्रती।
डकश्वाष्टाचत्वारिंशतं वर्षाणाम् ॥६।४।८४॥
वर्षाणां सम्बन्धिनोऽष्टाचत्वारिंशच्छब्दातवृत्तेश्चरत्यर्थे डः स्यात् चाड्डिन् । अष्टचत्वारिंशद्वर्षाणां व्रतमष्टाचत्वारिंशत् चरति अष्टाचत्वारिंशकः । अष्टाचत्वारिंशी।
चातुर्मास्यन्ती यलुक् च ॥६॥४॥८५॥ चतुर्मासशब्दा व्रतवृत्तेश्चरतीत्यर्थे तो डकडिनौ स्याताम् । यलोपश्च । चतुर्यु मासेषु भवानि यज्ञेज्य इतिज्यः । चातुर्मास्यानि नाम यज्ञाः । तत्सहचरितानि व्रतानि चातुर्मास्यानि तानि चरति चातुर्मासकः । चातुर्मासी।
तद्यात्येभ्यः ॥६।४।८७॥ इकण् । कोशशतं याति क्रौशशतिकः । यौजनिको दूतः।
पथ इकट् ॥६॥४॥८८॥ पन्धानं याति पथिकः । द्वौ पन्थानौ याति द्विपथिकः ।
नित्यं णः पन्थश्च ॥६।४।८९॥ पन्थानं नित्यं याति । पथिन् शब्दस्य पन्थ आदेशः । पान्थः । पान्या स्त्री।
तस्मै योगादेः शक्ते ॥६।४।९४॥ इकण् । योगाय शक्तो यौगिकः । सान्तापिकः।। __ योगकर्मभ्यां योकौ ॥४।९५॥ योगाय शक्तो योग्यः । कर्मणे शक्तं कार्मुकम् ।
तेन हस्ताद्यः ॥।४।१०१॥ हस्तेन देयं कार्य वा हस्त्यम् ।
शोभमाने ॥४॥१०२॥ वस्त्रेण शोभमान वास्त्रिकं वपुः । कौण्डलिक मुखम् ।