________________
३४१
म्भने ॥ ३ ॥ वश्चयते । इविस्वादेव णिजन्तादात्मनेपदे सिद्धे प्रलम्भे गृधिवश्वे. रिति तद्विधानं णिगन्तादफलवत्कर्थमित्येके । कुटिण् प्रतापने ॥ ४॥ मदिण् तृप्तियोगे ॥५॥ तृप्तिशोधन इत्यन्ये । तृसेः सम्पत्तिः तृप्तिशोधने । मादयति । हर्षग्लपनयो मैदयति । विदिण चेतनाख्याननिवासेषु ॥६॥ विवादेऽप्यन्ये । प्रवेदयते वादिना । मनिण् स्तम्भे ॥ ७॥ स्तम्भो गर्वः । बलि भलिणू आभण्डने ॥८॥ आभण्डनं निरूपणम् । दिविण परिकूजने ॥९॥ देवयते गन्त्री । वृषिण शक्तिबन्धे ॥१०॥ आवर्षयते ग्रामः । शक्तिं बनातीत्यर्थः। शक्तिबन्धः प्रजननासामर्थ्यमित्यन्ये । वर्षयते वर्षवरः । कुत्सिण अवक्षेपे ॥११॥ लक्षिण आलो. चने ॥ १२॥ अथार्थान्तरेऽप्यात्मनेपदिन एवोच्यन्ते । हिष्कि किष्किण हिंसा. याम् ॥ १३॥ निष्किण परिमाणे ॥१४॥ तर्जिण् सन्तर्जने ॥१५॥ कुटिए अप्रमादे ॥ १६ ॥ आप्रदान इत्यन्ये । त्रुटिण् छेदने ॥ १७॥ त्रोटयते रज्जुः। डान्तोऽयमित्येके । उनोटयते तृणम् । शठिण् श्लाघायाम् ॥ १८॥ शाठयते । शटीति नन्दी । शलीति कौशिकः । कूणिण संकोचने ॥ १९॥ तूणिण पूरणे ॥२०॥ तूलेति चन्द्रः । भ्रणिण आशायाम् ॥ २१ ॥ आशङ्कायामित्येके । चितिण् संवेदने ॥ २२ ॥ चेतयते । बस्ति गन्धिः अर्दने ॥ २३ ॥ डपि डिपि डंपि डिम्पि डम्भि डिम्भिण संघाते ॥२४॥ स्यमिण वितर्के ।। २५॥ यमोऽपरिवेषणे णिचि च इत्यत्र ण्यधिकारेऽपि णिग्रहणमन्येषां हवाभावार्थम् । तेन स्यामयत इत्यत्रामन्तत्वेऽपि इस्वो न भवति । णिगि इखे स्यमयति । शमिण आलोचने ॥२६॥ शामयते । कुस्मिण कुस्मयने ॥ २७॥ कुस्मयते । कुस्मयाञ्चके । गुरिण उद्यमे ॥ २८ ॥ उद्गुरयते खड्गम् । तत्रिण कुटुम्बआधारणे ॥ २९ ॥ कुटुम्बआधारणं कुटुम्बपरिवारः । तत्रयते । कुटुम्ब इत्यपि धातुरिति चान्द्राः । कुटुम्बयते । मन्त्रिण गुप्तभाषणे ॥ ३०॥ ललिण् ईप्सायाम् ॥ ३१॥ गलिण् स्रावण इत्येके । गालयते । स्पशिण ग्रहणश्लेषणयोः ॥ ३२ ॥ स्पाशयते । अपस्पशत । दशिण दंशने ॥ ३३ ॥ दंशयते । दशिण दान इत्येके । दंसिण् दर्शने च । चाशने । दंसयते । भर्तिसण् सन्तजेने ॥ ३४ ॥ यक्षिण पूजायाम् ॥३५॥ इत्यात्मने भाषाः ॥
इतो युजादेः प्रागदन्ताः ॥ अत इत्यल्लुकः स्थानिवत्वाद्गुणवृद्ध्योः समान. लोपिस्वाच सन्वद्भावदीर्घोपान्त्यहखानामभावः । अङ्कण लक्षणे ॥१॥ अङ्क. यति । अस्यादन्तेषु पाठः पूर्वाचाय-नुरोधेन । णिजभावेऽनेकस्वरवाद्यनिवृत्य) इत्येके । द्रमिलास्स्वेवंप्रकाराणामदन्तत्वसामयोंल्लोपाभावं मन्यन्ते । तेन अङ्कापयति दुःखापयतीत्यादि । ते हि णितीति वृद्धिं खरमात्रस्येच्छन्ति । अनदन्त एवायमित्येके । ब्लेष्कण दर्शने ॥२॥ सुख दुःखण् तत्क्रियायाम ॥३॥ अङ्गण पदलक्षणयोः॥३॥ अघण् पापकरणे ॥४॥ रचणू प्रतियले ॥ ५॥ अररचत् । सूचण् पैशुन्ये ॥६॥ अषोपदेशत्वात् षत्वाभावे असुसूचत् । भाजण् पृथकर्मणि ॥७॥ सभाजण् प्रीतिसेवनयोः ॥८॥ प्रीतिदर्शनयोरित्यन्ये । लज लजुण प्रकाशने ॥९॥ लजयति । लज्जयति । कूटण दाहे ॥ १० ॥