________________
३४२
आमपीत्येके । पद बटण ग्रन्थे ॥ ११ ॥ खेटणू भक्षणे ॥ १२ ॥ अचिखेदत् । खेड इति देवनन्दी | खोटण क्षेपे ॥ १३ ॥ डान्तोऽयमिति देवनन्दी | दान्तोऽयमित्यन्ये । खोदयति । पुणू संसर्गे ॥ १४ ॥ अपुपुदत् । वटुण् विभाजने ॥ १५ ॥ घण्टापयतीत्येके । शठ श्वठण् सम्यग्भाषणे ॥ १६ ॥ दण्ड दण्डनिपातने ॥ १७ ॥ दण्डयति । दण्डण प्रभृतीनां पाठो यथाभिधानं णिचं विनाऽपि प्रयोगार्थः । अत एवादन्तत्वमपि अनेकखरकार्यार्थं फलवत् । व्रणण गावचूर्णने ॥ १८ ॥ वर्णणू वर्णक्रियाविस्तारगुणवचनेषु ॥ १९ ॥ पूर्णण हरितभावे || २० || कर्णण भेदे ॥ २१ ॥ कर्णयति । तूणण संकोचने ॥ २२ ॥ वितूणपति मुखम् । गणण संख्याने ॥ २३ ॥ गणयति ।
ई च गणः ॥ ४ ॥ १६७॥
I
गणे परे णौ द्वित्वे पूर्वस्य ईश्व अश्च स्याताम् । अजीगणत् । अजगणत् । कुण गुण केत आमन्त्रणे ॥ २४ ॥ आमन्त्रणं गूढोक्तिः । कुणयति । अच्चुकुणत् । केतयति । अयं निश्रावणनिमन्त्रणयोरपीत्येके । पतणू गतौ वा ।। २५ ।। वाशब्दो णिजदन्तस्त्वयोर्युगपद्विकल्पार्थः । पतयति । अपपतत् । पक्षे । पतति । अपातीत् । अपतीत् । वातण गतिसुखसेवनयोः || २६ ।। सुखसेवनयोरित्येके । वातयति । वा इत्येके । वापयति । कथण वाक्यप्रबन्धे ||२७|| वाक्यप्रतिबन्ध इत्यन्ये । प्रतिबन्ध विच्छोदोदीरणात् वदन इत्यपरे । कथयति । अचकथत् । केचिद्रणयतेरन्यस्यापि पूर्वस्येत्वमिच्छन्ति । तन्मते अचीकथादित्यपि । प्रकृत्यन्तरं वाऽन्वे. यम् । श्रथ दौर्बल्ये ॥ २८ ॥ श्रथयति । लत्वे । श्रथयति । अशश्लथत् । छेदण् द्वैधीकरणे ॥ २९ ॥ गद्णू गर्जे ॥ ३० ॥ गदयति । अजगदत् । अन्धण दृष्युपसंहारे ॥ ३१ ॥ अन्धयति । आन्दिधत् । नवदनमिति नस्य द्वित्वाभावः । स्तन गर्जे ॥ ३२ ॥ स्तनयति । ध्वनणू शब्दे ॥ ३३ ॥ ध्वनयति । अदध्वनत् । स्तेन चौर्ये ॥ ३४ ॥ स्तेनयति । अषोपदेशत्वात् षत्वाऽभावे अतिस्तेनत् । एकस्वराणामेव षोपदेशत्वोक्तेः । ऊनन् परिहाणे ॥ ३५ ॥ जनयति । मा भवानूननत् । कृपण दौर्बल्ये ॥ ३६ ॥ कृपयति । अचकृपत् । रूपण रूपक्रियायाम् || ३७ ॥ रूपक्रिया राजमुद्रादिरूपस्य करणम् । रूपयति । अरुरूपत् । क्षप लाभण प्रेरणे ॥ ३८ ॥ क्षपयति । लाभयति । अललाभत् । लभणिति सभ्याः । लम्भयतीति तु डुलर्भिष प्राप्तावित्यस्य णिगि रूपम् | भामण क्रोधे ॥३९॥ गोमण उपलेपने ॥ ४० ॥ गोमयति भूमिम् । सामण सान्त्वने ॥ ४१ ॥ सामयति । प्रीण. यतीत्यर्थः । श्रामणू आमन्त्रणे ॥ ४२ ॥ श्रामयति । अशश्रामत् । स्तोमण श्लाघाथाम् ॥ ४३ ॥ स्तोमयति । व्ययण वित्तसमुत्सर्गे ॥ ४४ ॥ गतावित्येके । व्यययति । वित्तमिति धात्वन्तरमित्येके । वित्तयति । सूत्रण विमोचने ॥ ४५ ॥ ग्रन्थन इत्यर्थः । सूत्रयति । मूत्रण प्रस्रवणे ॥ ४६ ॥ मूत्रयति । पार तीरण कर्मसमाप्तौ ॥ ४७ ॥ पारयति । अपपारत् । कत्र गात्रण शैथिल्ये ॥ ४८ ॥ कत्रयति । अय