________________
पृष्ठम्
सूत्रम्
३९२ निंसनिक्ष-वा ॥ २२३॥८४॥ १३८ निकटपाठस्य || ३|१|१४० ॥ २०५ निकटादिषु वसति ||६|४|७७ || ४०२ निगवादे र्नानि ॥ ५/१/६१ || ४२९ निघोघसंघो -न्नम् ||५|३|३६|| ३१७ निजां शित्येत् ||४|११५७॥ ४१ नित्यदिद - खः ॥ १|४|४३|| १३९ नित्यवैरस्य || ३|१|१४१ ॥ २४९ नित्यं ञञिनोऽणू ||७|३१५८|| २०६ नित्यं णः पन्था ||६|४१८९॥ १०७ नित्यं प्रतिनात् ||३|१|३७|| १२० नित्यं हस्ते - हे ||३|१|१५||
४८८
४५ नि दीर्घः ॥ १|४|८५ ॥ ४०४ निनद्या: - ले ॥२॥३॥२०॥ ४२४ निन्दहिंस- रात् ॥५/२/६८|| ११५ निन्द्यं कुत्सनै-नैः ||३|१|१०० ॥ २४४ निन्द्ये पाशपू ||७|३|४|| १०३ निपुणेन चार्चायाम् ||२/२/१०३ || ३९६ निप्रायुजः शक्ये ||४|१|११६ ॥ ४३७ निमील्यादिमेङ - के || ५|४|४६|| ३७ निय आम् ||१|४|५१ ॥ ४३० नियश्चानुपसर्गाद्वा || ५|३|६० || २०४ नियुक्तं दीयते ||६|४|७० ॥ ३०० निरभ्यनोच-नि ॥२३॥५०॥ ४१० निर्गो देशे ॥ ५|१|१३३॥ २३ निर्बहि-राम् ||२||९ ॥ ४१७ निर्वाणमवाते ॥ ४१२२७९ ॥ ३९१ निर्विण्णः || २|३३८९ ॥ २०२ निर्वृत्तेऽक्षद्यूतादेः ||६|४|२०|| २०७ निर्वृसे ||६|४|१०५ ॥ ६८ नि वा ॥ १|४|८९ ॥ १८३ निवासादूरभवे - नि ||६/२/६९ || ३६६ निविशः ||३|३|२४|| ४१८ निविखन्ववात् ||४|४|८||
पृष्ठम्
सूत्रम्
१९४ निशाप्रदोषात् ||६|३|८३|| ४३७ निषेधेऽलंखल्वोः क्त्वा ॥ ५|४|४४॥ २३३ निष्कादे:- स्रात् ॥७/२/५७॥ २४१ निष्कुलानि - णे ॥७/२/१३९॥ ३३५ निष्कुषः || ४|४|३९|| १३६ निष्प्रवाणिः ॥७१३ १८१ ॥ २४२ निष्फले तिला-जौ ||७१२१५४॥ १५६ निष्प्रा-नस्य || २|३|३६|| ३६९ निसंस्तपेऽना सेवायाम् ||२|३|३५|| १४५ निसश्च श्रेयसः ||७|३|१२२|| १९० निसो गते || ६|३|१८|| ३७२ निहवे ज्ञः ||३|३|६८|| ४२६ नीदावशस् त्रट् ||५|२२८८|| १७६ नीलपीतादिकम् || ६|२|४|| ७८ नीलात्प्राण्योषध्योः ||२|४|२७|| ३६८ नुप्रच्छः ||३|३|५४|| ८३ दुर्जातेः || २|४|७२ ॥ ४० दुर्वा ||१|४|४८ ॥ ३५६ नृतेर्यङि || २|३३९५॥ ४०२ नृत्खन्रञ्ज:-टू ॥५।११६५॥ २१ नॄन: - वा ||१|३|३०|| ३२ नेमा वा ॥ १|४|१० ॥ २७८ ने मादापत-ग्धौ ॥ २२३२७९ ॥ १९० ने ध्रुवे ||६|३|१७॥ ४२८ नेर्नद्गदपठणः || ५|३|२६|| ४३१ नेवुः ||५||३|७४ ॥ २६४ नैकस्वरस्य ॥७४॥४४॥
२४ नैकाsक्रिये || २|३|१२|| २३१ नोऽङ्गादेः ॥७१२|२९|| १०८ नोऽपदस्य तद्विते ||७१४/६१|| ७२ नोपान्त्यवतः || २|४|१३|| २१ नोऽप्रशानो-रे ॥ १|३|८|| १०१ नोभयोर्हेतोः ॥२२८९ ॥ २२५ नो मट् ||७|१|१५९॥