________________
१७९
आतो नेन्द्रवरुणस्य ॥७|४|२९ ॥
आकारान्तात्परस्य इन्द्रस्य वरुणस्य चोत्तरपदस्य खरेष्वादेः स्वरस्य न वृद्धिः स्यात् । अग्निवेन्द्रश्व अनेन्द्रौ । तौ देवताऽस्य आग्नेन्द्रं सूक्तम् । सौमेन्द्रं हविः । परस्येति किम् ? ऐन्द्राग्नो यज्ञः । ऐन्द्रावरुणं पौर्णमासीतिनिपातनादण् । पूर्णमासा चन्द्रेण युक्ता पौर्णमासी तिथिः ।
पितृमातुर्व्यडुलं भ्रातरि ॥६।२६२ ॥
पितृभ्राता पितृव्यः । मातुर्भ्राता मातुलः ।
पित्रोर्डामहट् || ६ |२|६३॥
पितुः पिता पितामहः । मातुर्माता मातामही । षष्ठ्याः समूहे ||६|२९॥
अणादिः । चाषाणां समूहश्चाषम् ।
भिक्षादेः ||६|२|१० ॥
भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । अनपत्ये ॥७|४|५५॥
अणि परेऽन्त्यखरादेर्न लुक् । युवतीनां समूहों यौवतम् | यौवनमित्यन्यः । शत्रन्तादर्भिव ।
गोत्रोक्षवत्सोष्ट्रवृद्धाजोरभ्रमनुष्यराजन्यराज
पुत्रादकञ् ॥६।२।१२॥
स्वापत्यसन्तानस्य व्यपदेशकारिणः प्रथमपुरुषस्यापत्यं गोत्रं गोत्रप्रत्ययान्तेभ्य उक्षादिभ्यः समूहेऽकन् स्यात् । औपगवानां समूह औपगवकम् । गार्ग• कम् । वार्द्धकम् । मानुष्यम् ।
न राजन्यमनुष्ययोः ॥ २|४|९४ ॥
अके न यकारलुक् । राजन्यकम् ।
गाणिक्यः ।
केदाराण्यच ||६|२|१३॥
चादकञ् । कैदार्यम् । कैदारिकम् ।
गणिकाया ण्यः ॥ ६२॥१७॥