________________
१७८ साऽस्येत्यनुवृत्तमत्रार्थमणादयः । जिनो देवताऽस्य जैनः। शैवः । बौद्धः। आग्नेयो ब्राह्मणः । ऐन्द्रं हविः।
__ कसोमायण ॥२॥१०७॥ को ब्रह्मा देवताऽस्य कायं हविः । श्रीदेवताऽस्य श्रायम् । कासोमतव्य टिखात्कायी इष्टिः । सौमी ऋक् ।
शुक्रादियः ॥६॥२।१०३॥ शुक्रो देवताऽस्य शुक्रियम् ।
पैंगाक्षीपुत्रादेरीयः॥दा२।१०२॥ पिङ्गाक्षीपुत्रो देवताऽस्य पैङ्गाक्षीपुत्रीयं हविः ।
शतरुद्रात्तौ ॥दारा१०४॥ इयईयश्च ।। शतरुद्रीयम् । शतरूद्रियम् ।
महेन्द्राद्वा ॥दा२।१०६॥ एतौ । महेन्द्रीयम् । महेन्द्रियम् । शतरुद्रादनयोर्द्विगावपि विधानसामध्यान्न लुप।
वाय्वृतपित्रुषसो यः ॥६२।१०९॥ वायव्यम् ।
ऋतोरस्तद्धिते ॥१२२६॥ पित्र्यम् । द्यावापृथिवीशुनासीराग्नीषोममरुत्वद्वास्तोष्प
तिगृहमेधादीययौ ॥६।२।१०८॥ अणोऽत्र्यस्य चापवादः । द्योश्च पृथिवी च द्यावापृथिवीयम् । .यावा. पृथिव्यम्।
महाराजप्रोष्ठपदादिकण् ॥६।२।११०॥ नाण् । माहाराजिकः । माहाराजिकी ।
कालाद्भववत् ॥दा२।१११॥ यथा मासे भवं मासिकम् । तथा मासो देवताऽस्य मासिकं देवता नामास्वादी देवतार्थानां शब्दानामावादी विषये पूर्वोत्तरपदयोरादेः स्वरस्य वृद्धि णिति तद्धिते । आनिमारुतं कर्म ।