________________
૬૦
कवचिहस्त्यचित्ताच्चेक ॥६।२।१४ ॥
कावचिकम् । हास्तिकम् । हस्तिनां हस्तिनीनां वा समूहः । आपूपिकम् । ब्राह्मण माणववाडवाद्यः ||६/२/१६॥
ब्राह्मण्यम् | माणव्यम् । वाडव्यम् ।
पृष्ठाच्च ॥६।२।२२॥
पृष्ठ्यः पृष्ठशब्दोऽहः पर्यायः । पृष्ठ्यः ऋतुः ।
ग्रामबन्धुगज सहायात्तल ॥६।२।२८॥
ग्रामाणां समूहो ग्रामता । जनता । बन्धुता । तान्तं नित्यं स्त्रियाम् । धेनोरनञः ॥६२॥१५॥
नूनां समूहो धैनुकम् । अनत्र इति किम् ? अधेनूनां समूह आधैनवम् । उत्सादेरञ् ||६|१|१९॥ केशाद्वा ||६|२|१८॥
ण्यः । केशानां समूहः कैश्यम् | कैशिकम् । वाऽश्वादीयः ॥ ६२॥१९॥
अश्वीयम् । आश्वम् ।
पर्श्वा डुण् ॥६२॥२०॥
पर्शुशब्दात्समृहेऽर्थे ण् स्यान्नकण । पशूनां समूहः पार्श्वम् । डिस्वादन्त्यखरलुक् ।
ईनोऽह्नः ऋतौ ॥६।२।२१ ॥
अह्नां समूहः अहीनः ऋतुः । आहृमन्यत् ।
पाशादेव ल्यः || ६|२|२५ ॥
पाशानां समूहः पाश्या । तृष्या । खल्या । गव्या । रथ्या । वात्या ।
गोरथवातात्रल्कट्यलुलम्
||६|२|२४||
rai समूहो गोत्रा । रथकट्या । वातानां समूहो वातूलः । श्वादिभ्योऽञ् ॥६|२|२६॥
शूनां समूहः शौवम् ।