________________
१८१
खलादिभ्यो लिन् ॥६।२।२७॥
खलानां समूहः खलिनी । डाकिनी । कुटुम्बिनी । आकृतिगणः ।
अवेर्दुग्धे सोढदूसमरीसम || ६ | २|६४ ॥
अवेर्दुग्धमविसोढम् | अविदूतम् | अविमरीसम् ।
राष्ट्रेऽनङ्गादिभ्यः || ६ |२|६५॥
देशे वाच्ये षष्ठ्यन्तादङ्गादिवर्जमण् स्यात् । शिवीनां देशः शैवः ।
राजन्यादिभ्योऽकञ् ॥६॥२॥६६॥
||६||६७॥
वासातकम् | पक्षे वासातम् ।
भौरिक्यैषु कार्यादेर्विधभक्तम् ||६|२|६८ ॥
राजन्यानां देशो राजन्यकम् ! वसा
भौरिक इत्येवमादिभ्यः ऐषुकारि इत्येवमादिभ्यश्च देशे वाच्ये क्रमाद्विधभक्तौ स्याताम् । नाणू । भौरिकिविधम् राष्ट्रम् । ऐषुकारिभक्तम् । आदेश्छन्दसः प्रगाथे ॥ ६ |२| ११२ ॥
अनुष्टुवादिरस्येति अनुष्टुभः । मध्ये मन्त्रविशेषखार्थे त्रिष्टुबेव त्रैष्टुभम् । यो प्रयोजना || ६ | २|११३॥
अणादिः । विद्याधरा योद्धारोऽस्य युद्धस्येति वैद्याधरं युद्धम् । प्रयोजनादपि, सुभद्रा प्रयोजनमस्य युद्धस्य सौभद्रं युद्धम् ।
प्रहरणात्क्रीडायां णः ॥६।२।११६ ॥
दण्डः प्रहरणमस्यां दाण्डा क्रियेत्यर्थः ।
तद्वेत्यवीते ॥ ६२॥११७॥
व्याकरणमधीते वेत्ति वा वैयाकरणः |
न्यायादेरिकण् || ६|२|११८॥
न्यायं वेत्यधीते वा नैयायिकः ।