________________
७२ अवावा नरः । अवावरी ब्राह्मणी । धाधातो/वरी । सहकृत्वरी। मेरुश्वरी। शर्वरी । अघोषादिति किम् ? राजयुध्वा ।
वा बहुव्रीहेः ॥२।४॥५॥ णस्वराघोषाद्विहितो यो वन तदन्ताबहुव्रीहेः स्त्रियां जीर्वा स्यात् । रश्चान्तादेशः। प्रियावावरी । प्रियावावा ।
ताभ्यां वाऽऽप् डित् ॥२॥४॥१५॥ __ मन्नन्तात्तदन्ताच बहुव्रीहे: स्त्रियामाप् वा स्यात्स च डित् । प्रियावावा । प्रियावावे ।
वा पादः ॥२॥४॥६॥ बहुव्रीहेस्तन्निमित्तकपादशब्दान्तास्त्रियां लीर्वा स्यात् । द्विपदी । द्विपात्। त्रिपदी । त्रिपात् । ऋचि पादः पात् पदे ॥
इति निपातौ । त्रिपाद् ऋक् । त्रिपदा गायत्री । द्विपदा । एकपदा । नान्तसंख्याया अलिङ्गस्वात् पश्च। सप्त नद्यः। नात्र डीः । अतएव नलुकि सति आवपि न ।
मनः ॥२।४।१४॥ मनन्तानाम्नः स्त्रियां कीर्न स्यात् । सीमा । सीमानौ । पामा । पामानौ।
अनो वा ॥२॥४॥११॥ अन्नन्ताद्वहुव्रीहेः स्त्रियां ङीवा स्यात् । बहुराज्ञी । बहुराज्यौ । बहुराजा। बहुराजे । बहुराजा । बहुराजानौ । उपान्त्यलोपिन एवायं विधिः।
नाम्नि ॥२॥४॥१॥२ अनन्ताबहुव्रीहेः स्त्रियां संज्ञायां नित्यं डीः । सुराज्ञी नाम ग्रामः । वेदे तु शतमूनी।
नोपान्त्यवतः॥२॥४॥१३॥ यस्योपान्त्यलोपो नास्ति स उपान्त्यवान् । तस्मादन्नन्ताबहुव्रीहेः स्त्रियां डीन स्यात् । नायमनो वेति सूत्रोक्तस्यैव निषेधः किन्तु स्त्रियां नृत इत्यस्यापि । सुपर्वा । सुपर्वाणी । सुधर्मा । सुधर्माणी । एवं चोपान्त्यलोपिनोऽनन्तस्य बहुबीहेः स्त्रियां त्रैरूप्यम् । डीप डाप् विकल्पेन । उपान्त्यवतस्तु डाप्रतिषेधाभ्यां द्वैरूप्यम्।
दानः ॥२॥४॥१०॥ संख्यादेर्दामन्शब्दान्नानो बहुव्रीहेः स्त्रियां लीः स्यात् । द्विदानी । संख्या विना । उद्दामानम् । उद्दामाम् । उद्दानी बडवां पश्य ।