________________
७१
योर्वा व पि इत्यादेशी क्रमास्तः । अवतंसः । वतंसः । अवक्रयः वक्रयः। अपिधानम् । पिधानम् । अपिनद्धः। पिनद्धः। अवगाहः । वगाहः इत्यादि । धातुनियमं नेच्छन्त्येके । ता ते क्त क्तवतु इत्यादौ अति उपसर्गेऽपि अतो लोप इत्यन्ये । वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः। आपं च व्यञ्जनान्तानां यथा वाचानिशा दिशा।
इत्यव्ययानि ।
अथ स्त्रीप्रत्ययाः। नियतलिङ्गानलिङ्गाँश्चाभिधाय पुंलिङ्गानां स्त्रीलिङ्गविधिरभिधीयते ।
आत् ॥२॥४॥१८॥ अकारान्तानाम्नः स्त्रियां वृत्तौ गम्यायामाप् प्रत्यय: स्यात् । पद्मा। अम्बा। माला । सर्वा । या । सा । खवा।।
अजादेः ॥२॥४॥१६॥ अजादिभ्योऽजादिसम्बन्धिस्त्रियां वर्तमानेभ्य आप् स्यात् । जातिलक्षणङीवाधनार्थं वचनम् । अजा । एडका । अश्वा । चटका । मूषिका । एषु जातिलक्षणो ङीः । बाला । वत्सा । मन्दा। विलाता । होडा । एषु वयोलक्षणश्च ङीने । क्रुचा । उष्णिहा । देवविशा एषु व्यञ्जनान्तवादप्राप्सौ वचनम् । ज्येष्ठा । कनिष्ठा । मध्यमा एषु पुंयोगेऽप्याप् । कोकिला जातावपि । नपूर्वान्मूलात् । अमूला। अजादिसम्बन्धविज्ञानात् नेह । पञ्चाजी।
स्त्रियां नृतोऽस्वस्रादेमः ॥२॥४॥१॥ नकारान्ताहकारान्ताच स्वस्रादिवर्जितान्नानो ङीप्रत्यय: स्यात् । राज्ञी। की । ही । दण्डिनी । सुपथी । अनुभुक्षी सेना।
अधातूहदितः॥२॥४॥२॥ धातुवर्ज य उदिदिञ्च प्रत्ययोऽप्रत्ययो वा तदन्तानाम्नः स्त्रियां डीः स्यात् । भवन्ती । पचन्ती । दीव्यन्ती । अधात्विति किम् ? सुकन् । सुहिन् ।
अश्चः ॥२॥४॥३१॥ अञ्चन्तानाम्नः स्त्रियां डीः स्यात् । प्राची । प्रतीची ।
णस्वराघोषाद्वनोरश्च ॥२॥४॥४॥ णान्तात्स्वरान्तादघोषान्ताच यो विहितो वन् प्रत्ययस्तदन्तानाम्नः स्त्रियां ङी: स्यात् । तत्सन्नियोगे च यनोऽन्तस्य रः स्यात् । वन् कनिप् निपां सामान्येन ग्रहणम् । ओणधातोः ओण् वन् इति स्थिते वन्याङ् पञ्चमस्येति णस्याखे