________________
वासन्तकं वासन्तं सस्यम् ।
ग्रीष्मवसन्ताद्वा ||६|३|१२०॥
एष्वणादिः ।
१९७
व्याहरति मृगे ||६|३|१२१॥ जयिनि ||६|३ | १२२॥ भवे ||६|३|१२३||
दिगादिदेहांशाद्यः ||६|३|१२४ ॥
भवेऽर्थे । दिश्यः । वर्ग्यः । अप्सु भवोऽप्सव्यः । निशा व्याहरति नैशिको नैशो वा शृगालः । निशायामुद्देश्यमध्ययनम् निशा तत्र जयी निशा स नैशः । नैशिकः ।
saffrः ।
कालाये ऋणे ॥६।३।११३॥
मासे देयमृणं मासिकम् ।
मध्याद्दिनण्णेयामोऽन्तश्च || ६ |३ | १२६ ॥
मध्ये भवा माध्यन्दिनाः । माध्यमः । मध्यमीयः ।
जिह्वामूलाङ्गुलेश्वेयः ॥६॥३॥१२७॥
भवे । जिह्वामूलीयः । अङ्गुलीयः । मध्यीयः ।
वर्गान्तात् || ६ |३|१२८॥
चतुर्मासान्नानि || ६ |३|१३३॥
-भवेऽण चतुर्षु मासेषु भवा चातुर्मासी । अत्र द्विगोरनपत्ये इत्यादिना न प्रत्ययलुप् । अनाम्नी । चतुर्मासेषु भवश्चतुर्मासः । वर्षाकालेभ्य इति कण ।
तस्य ।
यज्ञे ञ्यः ||६|३|१३४॥
चातुर्मास्यं यज्ञकर्म |
तस्य व्याख्याने च ग्रन्थात् ||६|३|१४२॥
तस्येति षष्ठ्यन्ताद्व्याख्यानेऽर्थे तत्रेति सप्तम्यन्ताच्च ग्रन्थाद्भवेऽर्थेऽणादिः । कृतां व्याख्यानं कृत्सु भवं वा कार्तम् । प्रातिपदिकीयम् ।