________________
फाल्गुनः।
१९६ फल्गुन्याष्टः ॥॥३॥१०६॥ जाते । फल्गुन्योर्जातः फल्गुनः । फल्गुनी स्त्री। अणमपि केचिदिच्छन्ति । बहुलानुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वाते
टुप् ॥६३३१०७॥ एभ्यः परस्य जातेऽर्थे नक्षत्राणो लुप्स्यात् । बहुलाभिश्चन्द्रयुक्ताभिर्युक्तः कालोऽपि बहुलास्तासु जातो बहुलः । अत्राणो लुपि ज्यादेगौणस्येत्यादिनाऽऽपोऽपि लुक् ।
चित्रारेवतीरोहिण्याः स्त्रियाम् ॥६३१०८॥ जातेऽर्थे लुप् । चित्रायां जाता चित्रा। रेवत्यां रेवती। पुंसि चैत्रः।
प्रोष्ठभद्राजाते ॥ ७॥४॥१३॥ प्रोष्ठभद्रात्परस्य पदशब्दस्य स्वरेष्वादेः स्वरस्य वृद्धिः स्याज्जातेऽर्थे णिति तद्धिते । प्रोष्ठपदासु जातः प्रोष्ठपादः । भद्रपादः ।
स्थानान्तगोशालखरशालात् ॥६।३।११०॥ जातार्थप्रत्ययस्य लुप् । गोः स्थाने जातो गोस्थानः । गोशाले गोशालाभ्या जातो गोशालः।
वत्सशालाद्वा ॥६।३।१११॥ लुप् । बत्सशालाः । वात्सशालाः । नाम्नि द्वावपि विधी।
सोदर्यसमानोदयौँ ॥६३।११२॥ निपातौ । समाने उदरे जातः सोदयः समानोदर्यो चा। निर्देशादेव समा. नस्य सभावः।
साधुपुष्प्यत्पच्यमाने ॥३॥११७॥ कालायथायोगं प्रत्ययः । हेमन्ते साधु हैमनमनुलेपनम् । हैमन्तम् । हैमन्तिकम् । वसन्ते पुरुप्यन्ति वासन्त्यः कुन्दलताः । गृष्मः । पाटलाः शरदि पच्यन्ते । शारदाः शालयः। .
उप्ते ॥६॥३॥११८॥ हेमन्ते उप्यन्ते हैमना यवाः।
आश्वयुज्या अकञ् ॥६।३।११९॥ आश्वयुज्यामुप्ता आश्वयुज्यकाः।