________________
१६३
पीलासाल्वामण्डूकाद्वा ॥६१॥१८॥ एभ्योऽपत्येऽण् वा स्यात् । पैलः । पैलेयः ।
द्विस्वरादणः॥६।१।१०९॥ द्विखरादणन्तादपत्ये आयनिश्प्रत्ययः स्यात् ।
पैलादेः ॥६।१।१४२॥ अस्मानि विहितस्य प्रत्ययस्य लुप्स्यात् । पीलाया अपत्यं पैलः । तस्यापत्यं युवा पैलायनिः। आयनिओ लुपि पैलः पुनः पिता च।
पुरुमगधकलिङ्गसूरमसद्विस्वरादण ॥६।१११६॥ ___ एभ्यो द्विखरेभ्यश्च राष्ट्रक्षत्रियवाचिभ्यः सरूपेभ्यो राजन्यपत्ये चार्थेऽण् स्यात् सच द्विः । अओपवादः । अङ्गस्य राजाऽङ्गस्यापत्यं वा आङ्गः । तस्यापत्यमिति द्विखरादण इत्यायनिञ् । तस्य,
अब्राह्मणात् ॥६॥॥१४॥ अब्राह्मणवाचिनो वृद्धप्रत्ययान्ताधूनि विहितस्य प्रत्ययस्य लुप् स्यादिति नित्यं लुप् । आङ्गः पिता पुत्रश्च ।
प्राच्ये ओऽतौल्वल्यादेः ॥॥१४३॥ प्राच्यगोत्रे य इञ् तदन्तात्तौल्वल्यादिवर्जितायून्यपत्ये विहितस्य प्रत्ययस्य लुप्स्यात् । पन्नागारस्याऽपत्यम् ।
अत इञ् ॥६॥१॥३१॥ अकारान्ताद ङसन्तान्नान्नोऽपत्येऽर्थे इञ् स्यात् ।
यञिञः॥६॥१॥५४॥ वृद्ध विहितौ यौ यभित्रौ तदन्तायून्यपत्ये आयनण् स्यात् । पान्नागाराययणः । अनेन लुपि पानागारः पिता पुत्रश्च । प्राय इति किम् ? दाक्षिः पिता । दाक्षायणः पौत्रः। तौल्वल्यादिवर्जनं किम् ? तौल्वलिः पिता। तौल्वलायनः पुत्रः।
वायनणायनिजोः ॥१११३८॥ आयनण आयनिञश्च यून्यपत्ये विहितस्य प्राग्जितीये खरादौ प्रत्यये विषयभूते लुब्वा स्यात् । गर्गस्थापत्यं गाग्यः । तस्याऽपत्यं युवा गाग्यायणः । यभित्र इत्यायनण् । तस्य च्छात्रा गार्गीया गाग्योयणीया वा । दोरीयः ॥ यूनि लुपि इति नित्यलुपि प्राप्ते विकल्पोऽयम् ।