________________
१६४
यस्कादेर्गोत्रे ॥६११२५॥ यस्कादिभ्यो यः प्रत्ययो विहितस्तदन्तस्य बहुवे गोत्रार्थे वर्तमानस्य य. स्कादेर्यः स प्रत्ययस्तस्यास्त्रियां विषये लुप्स्यात् । यस्कस्यापत्यं यास्कः ।
शिवादेरण ॥६१६०॥ शिवादिभ्यो ङसन्तेभ्योऽपत्यमात्रेऽण् स्यात् । यास्कस्याऽपत्यं युवा यास्का. यनिः। द्विस्वरादण इत्यायनिञ् । गोत्र इति किम् ? यास्काइछात्राः । यस्कस्याऽपत्यानि यस्काः। तत्प्रतिकृतयो यास्का इत्यत्र गोत्रे उत्पन्नस्यापि प्रत्ययस्य नेदानीं तदन्तं प्रतिकृतिषु वर्तमानं गोत्रे इति न भवति । स्त्रियां तु यस्काः स्त्रियः। उसोऽपत्यमानं विवक्षितं न लिङ्गसंख्यादि । तेन द्वयोवहुषु स्त्रीलिङ्गादौ च स्यात् । औपगवाः । औपगवी । तस्येदमित्येवाणादिसिद्धावपत्यविवक्षायां तस्यापवादयाधार्थमुत्सर्गस्तेन भानोरपत्यं भानवः । अत्र दोरीय इति ईयो न । आधादितिसूत्रादारम्भः प्राक नियमार्थ उक्तः। उपगोरपत्यमनन्तरं वृद्धं वा औपगवः। तस्याप्यौपगविः । औपगवेरप्यौपगवः गर्गस्याऽपत्यं पौत्रादिर्गार्ग्यः। गार्ग्यस्यापि गार्यः । गाायणस्यापि गायः । अनन्तरादयोऽपि परमप्रकृतिरूपेणैवाऽपत्ये प्रत्ययानुत्पादयन्ति ।
वृद्धाधूनि ॥६॥१॥३०॥
यून्यपत्ये विवक्षिते यः प्रत्ययः स आद्याद्द्धात्परमप्रकृतेयों वृद्धप्रत्ययस्तदन्तात्स्यात् । आद्यादितिसूत्रापवादः । वृद्धादिति यूनि प्रकृतिर्विधीयते । गर्गस्थापत्यं वृद्धं गार्ग्यः । तस्यापत्यं युवा गायायणः । दक्षस्यापत्यं पौत्रादिक्षिः । तस्यापत्यं युवा दाक्षायणः । नडस्यापत्यं नाडायनः । तस्यापत्यं युवा नाडायनिः । यूनीति किम् ? गायः । नाडायनः । आद्यादित्येव । उपगोरपत्यं वृद्धमौपगवः । तस्यापत्यं युवा औपगविः । गाय-यणस्यापत्यं युवा गाग्यायणः । अत्रायन इञ् च न स्यात् ।
अत इञ् ॥६॥१॥३१॥ __ अदन्तात्षष्ठ्यन्तादपत्ये इञ् स्यात् । अणोपवादः । दक्षस्थापत्यं दाक्षिः। अस्यापत्यमिः।
बादादिभ्यो गोत्रे ॥६॥१॥३२॥ खापत्यसन्तानस्य स्वव्यपदेशसंज्ञाकारणमृषिरवृषिर्वा प्रथमपुरुषस्तदपत्यं गोत्रं बाहादिभ्यो उसन्तेभ्यो गोत्रेऽपत्येर्थे इञ् स्यात् । अनकारान्तार्थो बाधकबाधनार्थमारम्भः । बाहोरपत्यं बाहविः । आकृतिगणः ।
वर्मणोऽचक्रात् ॥६॥१॥३३॥ चक्रशब्दवर्जितात्परो यो वर्मनशब्दस्तदन्तादपत्येऽर्थे इञ् । ऐन्द्रवर्मिः ।