________________
२४८
ते लुग्वा ॥३।२।१०८॥ नामविषये पूर्वोत्तरपदे लुग्वा स्याताम् । इति परपदलोपः । अनुकम्पितो देवः देवकः । एवमनुकम्पितो यज्ञो यज्ञकः । पकारः पुंवद्भावार्थः । नका इच्चा पुंलोऽनिल क्याम्परे इत्यत्र पर्युदासार्थः। अनुकम्पिता देवी देविका । अत्र कपि सति पित्त्वात् आप्परेऽपि ककारे इत्वं न स्यात् । उत्तरपदस्येति किम् ? देवदता दत्ता । अत्र ते लुग्वेति पूर्वपदस्य लुक् । अनुकम्पितो व्याघ्राजिनो नाम मनुष्यो व्याघ्रकः । सिंहकः ।
षड्ड कस्खरपूर्वपदस्य स्वरे ॥७३॥४०॥ ___ अनुकम्पायाम् । अनुकम्पितो वामाशीर्वाग्दत्तः । वाचियः । षडर्जेति किम् ? अनुकम्पितः षडङ्गुलिः । षडियः । षडिकः । षडिलः।
द्वितीयात्स्वरादूद्धम् ॥७॥३॥४१॥ अनुकम्पार्थखरादौ प्रत्यये परे प्रकृतेर्द्वितीयखरादूर्द्धशब्दरूपस्य लुक् । अनुकम्पितो देवदत्तो देवियः । देविकः । देविलः।
सन्ध्य क्षरात्तेन ॥७॥३॥४२॥ अनुकम्पार्थस्वरादौ प्रत्यये परे । द्वितीयात्सन्ध्यक्षरेण सह लुक । अनुकम्पितः कुमेरदत्तः कुबियः । कुविकः । कुचिलः ।
शेवलाद्यादेस्तृतीयात् ॥७३॥४३॥ ऊर्ल्ड लुक । अनुकम्पितो शेवलदत्तः शेवलियः ३।
कचित्तुर्यात् ॥७३॥४४॥ अनुकम्पितो बृहस्पतिदत्तो बृहस्पतियः ३ ।
पूर्वपदस्य वा ॥७३॥४५॥ तथैव लुक् । अनुकम्पितो देवदत्तो दत्तियः ३ । पक्षे देवियः ३ ।
हस्खे ॥७॥३॥४६॥ यथायोगं कवादयः । इखः पटः पटकः । इखं पचति पचतकि । इखाः सर्वे सर्वके।
कुटीशुण्डाद्रः ॥७३॥४७॥ हस्खा कुटी कुटीरः । शुण्डारः ।
शम्या रूरौ ॥७३॥४८॥ इखा शमी समीरुः । शमीरः।