________________
कृत्वा डुपः ॥७३॥४९॥ कुतुपः।
- कासूगोणीभ्यां तरट् ॥७३॥५०॥ हस्खा कासू कासूतरी । गोणीतरी । पुल्लिङ्गे कास्तरः। गोणीतरः। कासू शक्तिनामायुधम् ।
वत्सोक्षाश्वर्षभाद्भासे पित् ॥७३॥५१॥ हखो वत्सो वत्सतरः।
वैकाद्वयोर्निर्धायें उतरः ॥७॥३॥५२॥ एकतरो भवतोः कठः पटुर्गन्ता।
यत्तत्किमन्यात् ॥७॥३॥५३॥ यतरो भवतोः पटुर्गन्ता । ततर आगच्छतु । एवमन्यतरः । पक्षयोर्भवतोः पद्धः स आगच्छतु।
बहूनां प्रश्ने डतमश्च वा ॥७॥३॥५४॥ यत्तत्किमन्यात् । यतमो भवतां मध्ये शूरस्ततमोऽभ्येतु । चकारातरः।
वैकात् ॥७॥३॥५५॥ बहूनामेकस्य निर्धारणे डतमः । एकतमो भवतां धीरः शूरो वा । वा वचनादकः । एककः।
क्तातमवादेश्चानत्यन्ते ॥७॥३॥५६॥ तान्तात्केवलात्तमवाद्यन्तादनत्यन्तेऽर्थे कप् स्यात् । अनत्यन्तं भिन्न भिन्नकम् । अनत्यन्तं भिन्नतमं भिन्नतमकम् । एवं भिन्नतरकम् । भिन्नकल्पकम् ।
न सामिवचने ॥७॥३३५७॥ अनत्यन्तेऽर्थे कप् न स्यात् । सामि अनन्त्यन्तं भिन्नमेव कृतम् ।
नित्सं अजिनोऽण् ॥७३॥५८॥ मजिन्प्रत्ययान्तात् स्वार्थे नित्यमण् स्यात् । तत्र प्रत्ययसूत्रं यथा ।
ब्यतिहारेऽनीहादिभ्योऽञः ॥५॥३॥११६॥ व्यतिहरणं व्यतिहारः । परस्परस्य कृतप्रतिकृतिः । व्यतिहारविषयेभ्यो धातुभ्यः इहादिवर्ज स्त्रियां ञः स्यात् । परस्परमाक्रोशनव्यावक्रोशी व्यावहासी इत्यादिरिन् प्रत्ययान्तः।
चं.प्र.३२