________________
११४
काकाद्यैः क्षेपे ॥३॥१९॥ ससम्यन्तं काकायैः प्राग्वत् । तीर्थे काक इव तीर्थकाकः । तीर्थश्वा
कृयेनावश्यके ॥३१॥९५॥ सप्तम्यन्तं नाम य एचात इतिकृयप्रत्ययान्तेन प्राग्वत् । मासे देयम् । केचिहणमेवेच्छन्ति तन्मते पूर्वाहे गेयमिति न स्यात् । आवश्यक इति किम् ? मासे देया भिक्षा।
नाम्नि ॥३॥११९४॥ ससम्यन्तं नाना प्राग्वत्संज्ञायाम् । अरण्येतिलकाः । वनेकसेरुकाः । ससम्या अलुप् । नित्यसमासोऽयम् ।
तत्राहोरात्रांशम् ॥३॥११९३॥ तत्रेति अहो रात्रेश्वांशवाचिनश्च सप्तम्यन्ताः क्तान्तेन प्रारवत् । तत्रेति ससम्यन्तानुकरणम् । तत्र कृतम् । पूर्वाह्रकृतम् । अपररात्रकृतम् । तद्धिताधुत्पतिः समासफलम् । तत्राकृतिः पुमान् ।।
तेन ॥३॥११९२॥ क्षेपे ससम्यन्तं क्तान्तेन प्राग्वत् । भस्मनि हुतम् । प्रवाहे भूत्रितम् । नित्यसमासाश्चैते।
पात्रेसमितेत्यादयः ॥३॥१९॥ तत्पुरुषा निपात्याः क्षेपे । पात्रेसमितः।गेहेशूरः। गेहेनर्दी। उदुम्बरमशकः । पूर्वकालैकसर्वजरत्पुराणनवकेवलम् ॥३।११९७॥
पूर्वः कालोऽस्यार्थस्य स पूर्वकालः। तद्वाचि नामैकादीनि चैकार्थानि परेण नाना समस्यन्ते स तत्पुरुषः कर्मधारयश्च समासः स्यात् । पूर्व लातः पश्चादनुलिप्तः लातानुलिप्तः। पीतप्रतिवद्धः। एकनाथः । सर्वशैलाः । जरनैयायिकाः। पुराणमीमांसकाः। नवोदकम् । केवलज्ञानम् । विशेषणं विशेष्येणेतिसिद्ध पुनवचनं पूर्वनियमार्थम् ।
दिगधिकं संज्ञातद्धितोत्तरपदे ॥३३११९८॥ दिग्वाचि नाम तथा अधिकमित्येतच नामैकार्थ परेण नाना समस्यते संज्ञायां तथा तद्धिते च प्रत्यये विषयभूते उत्तरपदे च परतः तत्पुरुषः कर्मधारयश्वायम् । दक्षिणाः कोशलाः दक्षिणकोशलाः । एवंनामानो देशाः। पूर्वेषु काम