________________
२४१ निष्कुलानिष्कोषणे ॥७२।१३९॥ दाडिमं निष्कुलाकरोति । धीजनिष्काशनं करोतीत्यर्थः ।
प्रियसुखादानुकूल्ये ॥७२॥१४॥ डाच् । प्रियाकरोति गुरुम् । सुखाकरोति । गुरोरानुकूल्यं करोतीत्यर्थः ।
दुःखात्प्रातिकूल्ये ॥७॥२॥१४॥ दुःखाकरोति शत्रुम् । शत्रोः प्रतिकूलं करोतीत्यर्थः ।
शूलात्पाके ॥७२।१४२॥ शूलाकरोति मांसम्।
सत्यादशपथे ॥७२॥१४३॥ डाच । सत्याकरोति वणिग्भाण्डम् ।
मद्रभद्राद्वपने ॥७।२।१४४॥ डाच् । मद्रं वपनं करोति मद्राकरोति । भद्राकरोति । अव्यक्तानुकरणादनेकस्वरात्कृभ्वस्तिना अनितौ
द्विश्व ॥७॥२॥१४५॥ पटस्करोति । पटपटाकरोति।
डाच्यादौ ॥७।२।१४९॥ अव्यक्तानुकरणस्थानेकखरस्याच्छब्दान्तस्य द्वित्वे सत्यादौ पूर्वपदस्यातस्तकारस्य लुक्स्यात् । पटपटाकरोति ।
वह्वल्पार्थात्कारकादिष्टानिष्टेप्शस् ॥७॥२॥१५॥
बहुलं धनं ददाति बहुशो धनं ददाति । अल्पशो धनं ददाति । अषह्वल्पार्थत्वे गां ददाति न शम्।।
संख्यैकार्थाद्वीप्सायां शस् ॥७२॥१५१॥ संख्यावाचिन एकस्वरविशिष्टार्थवाचिनश्च कारकाभिधायिनो नानो वीप्सायां घोत्यायां शसू स्यात् । एकैकं ददाति एकशो ददाति । द्वौ द्वौ द्विशः। त्रिशः। तावच्छः । कतिशः । गणकाः । एकार्थे माष मापं देहि मायशो देहि ।