________________
सम्प्रदानाच्चान्यत्रोणादयः ॥५॥१॥१५॥ सम्प्रदानाचान्यन कारके भावे चोणादयः प्रत्ययाः स्युः। ज्ञानेच्छार्चार्थजीतशील्यादिभ्यः क्तः ॥५॥२॥१२॥
सत्यर्थे स्यात् । राज्ञां ज्ञातः । राज्ञामिष्टः । राज्ञामर्चितः । नीत् । मिन्नः । खिन्नः शीलितो रक्षितः।
ऋल्वादेरेषां तो नोऽप्रः ॥४॥२॥६८॥ पृवर्जऋदन्तात् ल्वादिभ्यः परेषां तिक्तक्तवतूनां तो नः स्यात् । तीणिः। तीर्णः । तीर्णवान् । लूनः । लूनवान् । अप्र इति किम् । पूर्तः। पूर्तवान् ।
रदादमूच्छमदः क्तयोर्दस्यच ॥४॥२॥६९॥ मूर्च्छमदवर्जाद्रदान्तात्परयोः क्तयोस्तस्य न स्तद्योगे धातोर्दस्य च नः स्यात् । पूर्णः । पूर्णवान् । भिन्नः । भिन्नवान् ।।
सूयत्याद्योदितः ॥४॥२॥७०॥ सूयत्यादिभ्योनवभ्यओदियश्च परयोः क्तयोस्तोनः स्यात्। सूनः। सूनवान् । दूनः । दूनवान् । लग्नः । लग्नवान् ।
व्यंजनान्तस्थातोऽख्याध्यः ॥४॥२७॥ व्यंजनास्परा या अन्तस्था तस्याः परो य आकारस्तदन्तात् ख्याध्या वर्जितधातोर्विहितयोः क्तयोस्तस्य न: स्यात् । स्त्यानः । स्त्यानवान् । निद्राणः। निद्राणवान् । म्लानः । म्लानवान् । अख्याध्यातिकिम् । ख्यातः । ध्यातः।
क्षेः क्षी चाध्यार्थे ॥४॥२॥७४॥ ध्यणोरों भावकर्मणी ततोऽन्यस्मिन्नर्थे विहितयोः क्तयोस्तकारस्य झिक्षय इत्येतस्मात्परस्य नकारः स्यात् । तद्योगे क्षेाक्षीश्च । क्षीणः २। अध्यार्थ इति किम् । क्षितमस्य । भावे क्तः।
ऋहीघ्राध्रात्रोन्दनुदविन्तेर्वा ॥४२७६॥ एभ्यः परयोः क्तयोस्तस्य नो वा स्यात् । ऋणम् । ऋतम् । हीणः ।हीणवान् । हीतःहीतवान् । प्राणः २। समुन्नः २ नुन्नः २। विदिए विचारणे । विन्नः २ । वित्तः। विदः भनिर्देशाद्विद्यतेर्विन्दतेश्च नित्यं नकारः। विन्नः २।
शुषिपचोमकवम् ॥४॥२।७८॥ एभ्यः क्रमात् क्तयोर्मकवाः स्युःक्षामः।क्षामवान् । शुष्कः। शुष्कवान् । पकः । पकवान् ।