________________
निर्वाणमवाते ॥४॥२॥७९॥ निपातोऽयं निर्वाणो मुनिः । वातेनुकर्तरि निर्वातोवातः।
दुगोरूच ॥४॥२॥७७॥ दुगु आभ्यां परयोः क्तयोस्तस्य नः तद्भावेऽनयोरुश्चान्तादेशः। दूनः । दूनवान् । गूनः । गूनवान् । अनुपसर्गाः क्षीबोल्लाघकृशपरिकृशफुल्लोत्फुल्ल
संफुल्लाः ॥४।२।८०॥ निपातः।
भित्तं शकलम् ॥४।२।८१॥ वित्तं धनप्रतीतम् ॥४२॥८२॥
क्षुधवसस्तेषाम् ॥४॥४॥४३॥ आभ्यां परेषां तक्तवतुत्वानामिट् स्यात् । क्षुधितः २ । उषितः २।
लुभ्यश्चेर्विमोहाचें ॥४॥४॥४४॥ आभ्यां मोहपूजार्थाभ्यां प्रागुक्तानामादिरिट् स्यात् । विलुभितः २ । अञ्चितः ।
ऋवर्णश्युर्णगः कितः ॥४॥४॥५७॥ ऋवर्णान्तादेकखराद्धातोः श्रेणुगश्च परस्य कित इट् न स्यात् । वृतः। श्रितः । अर्णतः। अनेकखरेतु । जागरितः। कितः किं । वरिता । उवर्णात् प्राग्वत् । युतः। स्तुतः।
पूक्लिशिभ्यो नवा ॥४॥४॥४५॥ आभ्यां परेषांक्तादीनामादिरिड्डा स्यात् । पूतः। पवितः। क्लिष्टः। क्लिशितः।
डीयश्यैदितः क्तयोः ॥४॥४॥६॥ डीयतेः श्वयतेरेदियश्च धातुभ्यः परयोः क्तयोर्न आदि रिट्। डीनः २॥ शूनः २ । त्रस्तः।
वेटोऽपतः ॥४॥४॥६२॥ पतिवर्ज विकल्पितेटो धातोरेकखरात्परयोः क्तयो दिरिद । रद्धः २। अक्तः २। गूढः २। शान्ता २॥ अस्तः । पतेस्तु पतितः २१ अनेक खरेतु दरिद्रितः।
चं.प्र. ५३