________________
La
न डीशी धृषिक्ष्विदिविदिमिदः || ४|३|२७॥
एभ्यः परौ सेटौ तौ किन्नस्याताम् । ङयितः २ | डीङ् गतौ भौवादिकः । डीयस्तु डीनः २ |
उतिशवद्वयः क्तौ भावारम्भे ||४|३|२६॥
उकार उपान्त्ये सति शवर्हेभ्योऽदादिभ्यश्च परौ भावारम्भे तक्तवत् सेठी किद्वा स्याताम् । रुदितं रोदितं वा मुदितं मोदितं वा बुतितं द्योतितं वा । आदितः || ४|४|७१ ॥
आकारेतोधातोः परयोः कयोरिट् न स्यात् । मिन्नः २ । नवा भावारम्भे ॥४|४|७२ ॥
भावारम्भयोः तयोर्वा इट् । मिनं मेदितं वा ।
श्वसजपवमरुषत्वरसंघुषाखनामः ॥४।४।७५॥
एषामष्टानां तयोरिडा स्यात् । श्वस्तः । श्वसितः । जप्तः । जपितः । अहपंचमस्येतिदीर्घे |४|१|१०७॥ वान्तः । वमितः । रुष्टः । रुषितः । तूर्णः । स्वरितः । संघुष्टः । संधुषितः । आखान्तः । आखनितः । अभ्यान्तः । अभ्यमितः ।
आः खनिसनिजनः ॥४२॥६०॥
खातः । सातः । जातः ।
णौ दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्तम् ||४|४|७४ ॥
एते णौ क्तान्ता वा निपात्यन्ते । दान्तः । दमितः । शान्तः । शमितः । पूर्णः। पूरितः । दस्तः । दासितः ।
स्फायः स्फीर्वा ||४|१|९४ ॥
क्तयोः परतः । स्फातः स्फीतः २ ।
तयोरनुपसर्गस्य
||४|११९२ ॥
प्यायः पीः क्तयोः परतः । पीनं पीनवन् मुखमुपसर्गेतु प्रध्यानो मेघः । प्रादागस्तआरम्भे के ॥४|४|७ ॥
आरम्भार्थस्य प्रपूर्वस्य दागः तेपरे तु इति व्यंजनमात्रंवा स्यात् । सः।
प्रदत्तः ।
निविस्वन्ववात् ॥ ४४॥८॥
पुभ्यो दागः क्के तो वा स्यात् । दस्तिदो यस्तादिस्तस्मिन् परे नाम्यन्तस्यो