________________
४१९
पसर्गस्य दीर्घः स्यात् । नीसम् । निदत्तम् । षीतं विदत्तम् । सुत्तं सुदत्तम् । अनुत्तमनुदन्तम् । अवत्तमवदत्तम् ।
स्वरादुपसर्गादस्ति कित्यधः ॥४॥४॥९॥ खरान्तादुपसर्गात्परस्य धावर्जस्य दासंज्ञस्य तादौ किति न् इति नित्यं स्यात् । प्रत्तम् ।
दत् ॥४॥४॥१०॥ अधो दासंज्ञस्य तादौ किति दत् स्यात् । दत्तः।
दोसोमास्थइः ॥४॥४॥११॥ एषां तादौ किति इः स्यात् । निर्दितः २। सितः २। मितः २ । स्थितः।
छाशोर्वा ॥४॥४॥१२॥ अवच्छितः । अवच्छातः । निशितः । निशातः।
धागः ॥४॥४॥१५॥ तादौ किति हिः स्यात् । विहितः । अपिहितः।
यपिचादोजग्ध् ॥४॥४॥१६॥ तादौ किति यपि चादो जग्धू स्यात् । जग्धः। यजादिवचे १९७९॥ रिति रवृति । इष्टम् । उप्सम् । ऊढम् । उषितम् । आहूतः । उतः।
स्वपेर्यड्डे च ॥४॥१८॥ सुप्तः।
तत्र कसुकानौ तद्वत् ॥५॥२॥२॥ परोक्षामात्रविषये धातोः कसुकानौ स्तः । तौच परोक्षावत् । चकृवान् । . चक्राणः।
घसेकस्वरातः कसोः ॥४।४।८२॥ .. घसेरेकखराधादन्ताच धातोः परस्य क्कसोरादिरिट् स्यात् । जक्षिवान् । था दिवान् । ययिवान् । पेचिवान् । पेचानः।
गमहनविदविशदृशो वा ॥४॥४॥८३॥ एषां कसोरिडा स्यात् । जग्मिवान् ।