________________
७३ किल
७४ इलत् ७५ हिलत् ७६ शिल सिलत् ७७ तिलत्
७८ चलत् ७९ चित्
८० विलत् ८१ बिलत्
८२ लित्
८३ मिलत्
८४ स्पृशंत् ८५ रुशं रिशित् ८६ विशंत्
८७ मृत् ८८ लिशं रुषैत्
९४ गुंत्
९५ त्
९६ णूत्
९७ धूत्
९८ कुचत्
९९ व्यचत्
बसने
बसणे
१०६ पुट लुठत्
१०७ कुडत्
श्वैत्यश्रीडनयोः १०८ कुडत् गतिप्रक्षेपणेषु १०९ गुडत् हा करणे ११० जुडत्
उच्छे
स्नेहने
विलसने
भेदने
गहने
श्लेषणे
संस्पर्शे
हिंसायाम्
प्रवेशने
आमर्शने
गती
८९ इषत् ९० मिषत् ९१ वृहत्
९२ हौ हौ स्तृहौ स्तूंहौत् हिंसायाम्
९३ कुटत्
कौटिल्ये
इच्छायाम्
स्पर्द्धायाम् उद्यमे
पुरीषोत्सर्गे
गतिस्थैर्ययोः
स्तवने
विधूनने संकोचने
व्याजीकरणे
१०० गुजत्
१०१ घुटत्
१०२ चुट छुट त्रुटत् छेदने
१०३ तुदत्
१०४ मुटत्
१०५ स्फुटत्
शब्दे
प्रतीघाते
४५४
कलहकर्मणि आक्षेपप्रमर्दनयोः
विकसने
संश्लेषणे
घसने
बाल्ये च
रक्षायाम्
बंधने
१११ तुडत्
तोडने
११२ लुड घुड स्थुडत् संघरणे
११३ बुडत्
उत्सर्गे च
११४ ब्रुड भ्रुडत्
११५ टुड हुड
११६ चुणत्
११७ डिपत्
११८ छुरत्
११९ स्फुरत्
१२० स्फुलत्
संघाते
डत् निमज्जने
इति परस्मैभाषाः ।
१२३ त् १२४ दृत्
१२५ धुंङ्गत्
१२६ ओविजैति
१२७ ओलजैङ्ग १२८ वर्जित्
१२९ जुषैति
छेदने
क्षेपे
१२१ कुंड क्रुत शब्दे
१२२ गुरैति
उद्यमे
१ रुपी
२ रिपी
३ विपी
छेदने
स्फुरणे
संचये च
४ युपी
५ पी ६ भिपी
घृतकुटादिः ।
व्यायामे
आदरे
स्थाने
इति आत्मनेभाषाः । इति तुदादयस्तितो धातवः ।
भयचलनयोः ओलस्जैति व्रीडे
सङ्गे प्रीतिसेवनयोः
आवरणे
विरेचने
पृथग्भावे
योगे
संपेषे
विदारणे