________________
लिम्पविन्दः ॥५॥१॥६॥ शः स्यात् । लिम्पः । विन्दः ।
निगवादेर्नानि ॥५॥१॥६१॥ निपूर्वाल्लिम्पेर्गवादिपूर्वाच विन्दे निशः। निलिम्पन्तीति निलिम्पा देवाः। गां विन्दतीति गोविन्दः । अरां विन्दतीति अरविन्दम् ।
वा ज्वलादिदुनीभूग्रहास्त्रोणः ॥५॥१॥३२॥ अनुपसर्गादेव । आस्रो रापूर्वोत्स्रवतेरित्यर्थः । षहिपर्यन्ता ज्वलादयः। एभ्यो णो वा स्यात् । पक्षेऽच् ज्वालः । ज्वलः। चालः। चलः। उपसर्गे तु प्रज्वलः । दवः । दावः । नयः । नायः । ग्राहो जलचरः। ग्रहः सूर्यादिः। आस्रवः। आस्रावः ।
तन्व्यधीश्वसातः ॥५॥१॥६४॥ तन् व्यधू इण् श्वस् एभ्य आदन्ताच धातोर्णः स्यात् । तानः। सोपसर्गत्वेऽप्युत्तानः । अवतानः । व्याधः । अन्तरायः। आश्वासः। अवश्यायः। प्रतिश्यायः । ददः । दधः । इति । अचिददि दध्योरिति ।
नृत्खनःशिल्पिन्यकट् ॥५॥१॥३५॥ नर्तकः । खनकः। अकधिनोश्च रञ्जः। रजकः । रजकी। भाष्ये तु रजका । पुंयोगे रजकी।
गस्थकः ॥५॥१॥६६॥ गायते: शिल्पिनि कर्तरि थका प्रत्ययः स्यात् । गायकः ।
टनण् ॥५॥१॥६७॥ गायतेः शिल्पिनि कर्तरि टनण् प्रत्यय: स्यात् । गायनः । गायनी ।
हः कालत्रीह्योः ॥५॥१॥६८॥ जहातेर्जिहीतेर्वा कालवीयोः कोंष्टनण् स्यात् । जहाति जिहीते वा भा. वान हायनः सम्वत्सरः । जहात्युदकं दूरोत्थानाजिहीते वा द्रुतं नाम हायना ब्रीहयः।
प्रसृल्वोऽकः साधौ ॥५॥१६९॥ एभ्यः साध्वर्थेऽका प्रत्ययः स्यात् । साधुप्रवत इति प्रवकः । लवकः ।
आशिष्यकन् ॥५॥११७०॥ इष्टस्य प्रार्थनमाशीस्तस्यां गम्यायां धातोरकन् प्रत्ययः स्यात् । जीवतादिति आशास्थमानो जीवकः । नन्दतानन्दकः । भवतात् भवकः । आशासितुः पित्रा