________________
१०५
ऐका
||३|२|८|
ऐका मैकपद्यम् । तन्निमित्तस्य स्यादेर्लुप्स्यात् । बाहुलकात्कन्ये इवेत्यादी इवेन नित्यसमासो विभक्त्यलोपश्च । ऐकपद्यं समासफलम् ।
विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिपश्वात्क्रमख्याति युगपत्सदृक् सम्पत्साकल्यान्तेऽव्ययम् ||३|१|९ ॥
विभक्तादिष्वर्थेषु वर्तमानमव्ययं नाम नाम्ना सहैकायै सति पूर्वपदार्थऽभिधेये नित्यं समस्यते सोऽव्ययीभावसंज्ञः स्यात् । विभक्तिशब्देन विभक्त्यर्थः कारकम् । स्त्रियां गृहकार्य्यं निधेयमिति वाक्ये स्त्रियामित्यत्र सप्तमी तदर्थयोतकमधीत्यव्ययं स्वीनाम्ना समस्यते । स्त्री अधि इति स्थिते ।
प्रथमोक्तं प्राक् ||३|१|१४॥
समासप्रकरणे प्रथमान्तपदेन यदुक्तं तत्प्राक् पूर्व निपतति । द्वन्द्वैकत्वान्यभाव इति लिङ्गानुशासनात्कीबत्वे ह्रस्वः । अधिस्त्रि इति कृते नाम्नः प्रथमेति प्रथमा ।
अनतो लुप् ||३|२२६॥
अकारान्तवयव्ययीभावस्य स्यादेर्लुप् स्यात् । अधिस्त्रि पश्य कृतमि त्यादि । समीपे कुम्भस्य समीपे ।
अमव्ययीभावस्यातोऽपञ्चम्याः ||३|२|२॥
अदन्तादव्ययीभावात्परस्यादेरम् स्यात् पञ्चमीं वर्जयित्वा । उपकुम्भमस्ति पश्य कृतम् । उपकुम्भं खामी ।
वा तृतीयायाः ||३|२|३॥
अदन्ताव्ययीभावस्य तृतीयायाः स्थाने वाऽम् स्यात् । उपकुम्भेन कृतम् उपकुम्भं वा ।
सप्तम्यावा ॥३२॥४॥
अदन्ताव्ययीभावस्य सप्तम्या वा अम् स्यात् । योगविभाग उत्तरार्थः । उपकुम्भे उपकुम्भं वा निधेहि ।
ऋद्धनदीवंशस्य || ३|२|५॥
चं. प्र. १४