________________
૪૪૮ नदीभिर्नाग्नि ॥३३२७॥ नदीभिः संज्ञायामन्यपदार्थे नाम समस्यते सोऽव्ययीभावः । उन्मत्तगङ्गं नाम देशः । शनैर्गङ्गम् ।
संख्या समाहारे ॥३१॥२८॥ संख्या नदीवाचिभिः सह समस्यते समाहारे गम्ये । द्वयोर्यमुनयोः समाहारो द्वियमुनम् । त्रिगङ्गम् ।।
शरदादेः ॥७॥३२९२॥ शरदाधन्तादव्ययीभावादत्स्यात् समासान्तः । शरदः समीपमुपशरदम् । प्रतिविपाशम् ।
जराया जरस च ॥७॥३१९३॥ उपजरसम् ।
प्रतिपरोऽनोरव्ययीभावात् ॥७॥३३८७॥ .. एतत्पूर्वादक्षिशब्दान्तात्प्राग्वत् । अक्षिणी प्रति प्रत्यक्षम्। अक्ष्णोः पर परोक्षम् । अत्ययेऽव्ययीभावः । अक्ष्णः समीपमन्वक्षम् ।
अवर्णेवर्णस्य ॥ अवर्णान्तस्येवर्णान्तस्य चापदस्य तद्धिते परे लुक् स्यात् । परस् शब्दोऽव्ययमप्रत्यक्षार्थः । परोक्षः समय इति तु अभ्रादेराकृतिगणादप्रत्यये न स्यात् ।
संकटाभ्याम् ॥७३॥८६॥ प्राग्वत् । समक्षम् । कटाक्षः।
अनः ॥७॥३॥८८॥ अनन्तादव्ययीभावादत् । उपराजम् ।
नोऽपदस्य तद्धिते ॥७॥४॥६॥ नकारान्तानामपदसंज्ञकानां तद्धिते परेऽन्त्यखरादेलक स्यात् ।
नपुंसकाद्वा ॥७॥३८९॥ अन्नन्तानपुंसकात्माग्वदा । उपचर्मम् । उपचर्म ।