________________
४०७ संख्याहर्दिवाविभानिशाप्रभाभाश्चित्रकाद्यन्तानन्तकारवाहरुर्धनुर्नान्दीलिपिलिविबलिभक्तिक्षेत्रजंघाक्षपाक्षणदारजनिदो
षादिनदिवसाट्टः ॥५।१११०२॥ एभ्यः कर्मभ्यः परात्करोतेष्टः प्रत्ययः स्यात् । अहेवाद्यर्थ आरम्भः । एक करः। द्विकरः । अहस्करः। दिवाकरः । अरुष्करः । इत्यादयः।
हेतुतच्छीलानुकूलेऽशब्दश्लोककलहगा
थावरचाटुसूत्रमंत्रपदात् ॥५॥१११०३॥ हेतुः प्रतीतशक्तिक कारणम् । तच्छीलस्तत्वभावः अनुकूल आराधकश्चित्तानुवर्ती । एषु कर्तृषु शब्दादिवर्ज कर्मणः परात्करोतेष्टः स्यात् । यशः करोतीति यशस्करी विद्या । शोककरी कन्या । कुलकरं धनम् । तच्छिले क्रीडाकरः। श्राद्धकरः । अनुकूले वचनकरः। शब्दादौ तु शब्दकारः । श्लोककारः।
भृतौ कर्मणः ॥५॥१।१०४॥ कर्मशब्दात्कर्मणः परात्करोते तो गम्यमानायां टः स्यात् । भृतिवेतनं कर्ममूल्यमिति यावत् । कर्मकरः। कर्मकरी । पुनः कर्मग्रहणं शब्दरूपकर्मप्रतिपत्त्यर्थम् ।
क्षेमप्रियमद्रभद्रात्खाण ॥५।११०५॥ एभ्यः कर्मभ्यः परात्करोते: ख अण् इत्येतौ स्याताम् । क्षेमं करोतीति क्षेमकरः । क्षेमकारः । प्रियंकरः । प्रियकारः। हेत्वादी तीर्थकरः तीर्थकर इत्यपि कश्चित् । तीर्थकार इत्यपि कश्चित् । तीर्थकर इति क्षेमादिनियमात् ।
मेघर्तिभयाभयात् खः ॥५॥१११०६॥ एभ्यः कर्मभ्यः परात्करोतेः खः स्यात् । मेघं करोतीति मेघंकरो वायुः । ऋतिर्गतिः । सत्यता वाक् । ऋतिकरः। भयंकरः । अभयंकरः शान्तिः । हेत्वादि'टस्य बाधकोऽयम् ।
प्रियवशाद्वदः ॥५॥१॥१०७॥ आभ्यां कर्मभ्यां पराद्वदेः खः स्यात् । प्रियंवदः। वशंवदः।
द्विषंतपपरंतपौ ॥५॥१११०८॥ निपातौ । निपातनस्येष्टविषयत्वास्त्रियामनभिधानम् । द्विषतीतापः। . अण्यन्तस्य तपेन स्यात् । द्विषतः पराँश्च तपति द्विषत्तापा। परतापः । .