________________
४६३
॥
अदन्तानां गुणो वृद्धिर्यचुरादिश्च नो भवेत् । संक्षेपेण फलं चैतदीषितं वानरेण हि ॥ ६ ॥ इतिवृत् गणफलम् । श्विश्रिडीशीयुरुक्षुक्ष्णुणुस्तुभ्यश्च वृगो शृङः ऊदृदन्तयुजादिभ्यः खरान्ता धातवो ऽपरे । पाठ एकस्वराः स्युर्येऽनुखारेत इमे स्मृताः । द्विविधोऽपि शकिचैवं वचिर्विचिरिची पचिः ॥ २ ॥ सिञ्चतिर्मुचिरतोऽपि पृच्छति भ्रस्जिमस्जिभुजयोर्युजिर्यजि: । ष्वञ्जिरञ्जिरुजयोर्निजिर्विजः षञ्जिभञ्जिभजयः सृजित्यजी ॥ ३ ॥ स्कन्दिविद्यविद्लवित्तयोर्मुदिः स्विद्यतिः शदिसदी भिदिछिदि । तुदी पहिदी विविक्षुदी राधिसाधिसुधयो युधिव्यधी ॥ ४ ॥ afragorरुषः क्रुधिक्षुधी सिध्यतिस्तदनु हन्तिमन्यती ।
आपिना तपिशपिक्षिपितृपो लुम्पतिः सृपिलिपी वपिवपी ॥ ५ ॥ यभिरभिलभियमिरमिनमिगमयः कुशिलिशिरुशिरिशिदिशतिदशयः । स्पृशिम्मृशतिविशतिदृशिशिष्ठशुषयस्त्विषिपिषिविष्ऌकृषितुषिदुषिपुषयः ॥ ६ ॥ लिष्यतिर्द्विषिरतोघसिवसती रोहतिर्लुहिरिहि अनिगदितौ । देग्धिदोग्धिलियोर्मिहिवहती नह्यतिर्दहिरिति स्फुटमनिटः ॥ ७ ॥
इति अनिट् कारिकाः ।
अथ संग्रहश्लोकाः ।
संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ १ ॥ निमित्तमेकमित्यत्र विभत्त्या नाभिधीयते । तद्वदस्तु यदेकत्वम् विभक्तिस्तत्र वर्तते ॥ २ ॥ ऊ मानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् सङ्ख्याबाह्या तु सर्वतः ॥ ३ ॥ अविकारो द्रवं मूर्त प्राणिस्थं स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तसन्निभं च प्रतिमादिषु ॥ ४ ॥ आकृतिग्रहणाज्जातिर्लिंगानां न च सर्वभाक् । सकृदाख्यातनिग्रह्या गोत्रं च चरणैः सह ॥ ५ ॥ सखे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिर्गुणः ॥ ६ ॥