________________
पृष्ठम्
सूत्रम्
३९७ आसुयु-मः ||५|१|२०|| ४३२ आस्यदिव्रज्यजः क्यप् ||५|३३९७॥ १३६ आहितास्यादिषु || ३|१|१५३॥ १३८ आही दूरे ॥७२॥१२०॥
इ
२०० इकण |६|४|१ ॥ १७४ इकण्यथर्वणः | ७|४|४९॥ ४३५ इकिश्तिय स्वरूपार्थे |५|३|१३८|| ३०४ इको वा | ४ | ३|१६|| २६१ इङितः कर्तरि |३३|२२||
४२२ इङितो व्यञ्जना - त् ||५|२|४४|| ७४ इवापुंसो - रे || २|४|१०७॥ ३८९ इच्छार्थे कर्मणः सप्तमी ||५|४|८९ ॥ १३० इच् युद्धे ||७|३|७४ ||
८३ इञ इतः ॥ २२४|७१ ॥ २५१ इञः ||७|४|११॥ २६९ इट इटि ||४|३ ७१ ॥ ३२४ इट् सिजाशिषो मे ||४|४|३६||
२६८ इडेत्पुंसि - लुक ||४|३३९४॥
४७०
३०४ इणः || २|११५१॥ ३०४ इणिको र्गाः ||४|४|२३|| ४३१ इणोऽषे ||५|३|७५॥
१२ इतावतो लुक् ||७|२|१४६ || ७९ इतोऽक्त्यर्थात् ॥२|४|३२|| २३५ इतोऽतः कुतः ॥७१२२९०॥ १६७ इतोऽनिञः ॥६।११७२ ॥ १५४ इदंकिमोत्कीः ||३२|१५३|| २२४ इदंकिमो -स्य ॥७१॥१४८॥ ६० इदमः || २|१|३४|| ६० इदमदसोऽक्येव ॥ १|४ | ३ || ३४ इदुतोऽस्त्रे-त् ॥ ११४१२१ ॥ १३५ इनः कच् ॥७|३|१७० ॥ ५९ इन्ङीखरे लुक् ||१|४/७९ ॥ २२६ इन्द्रियम् ||७|१|१७४ ॥
पृष्ठम्
सूत्रम् १३ इन्द्रे ||१|२|३०|
२६८ इन्ध्यसंयोगा-द्वत् ||४|३|२१|| ५८ इन् हन्-स्योः ॥ १२४॥८७॥ ४०९ इरंमदः || ५|१११२७॥ ३०६ इर्दरिद्रः || ४|२२९८॥ २३१ इलम्व देशे ॥७|२|३६|| १० इवर्णादे-लम् ||१|२|२१|| १५ ३ ३ वा ॥ १।२|३३|| ३५२ इवृध- सनः || ४|४|४७|| २८७ इश्व स्थादः || ४|३|४१|| ३०७ इसासः शासोव्यञ्जने ॥४|४|११८ २३९ इसुसोर्बहुलम् ॥७२॥१२८॥
ई
१४० ईः षोमवरुणेऽग्नेः ||३|२|४२|| २६१ ईगितः || ३|३३९५ ॥
४७ ईङौ वा ||२१|१०९॥ ३४२ ई च गणः ||४|११६७॥ १९१ ईतोक ||६|३|४१||
१५ ईदूदे - नम् ||१२|३४|| २१६ ईनेऽध्वात्मनोः ||७|४|४८|| १८० ईनोऽहः ऋतौ ||६||२१|| २१५ ईयः || ७|१|२८|| १७० ईयः स्वसुश्च ॥६/११८९ ॥ १५४ ईकारके ||३३२॥१२१॥ १३५ ईयसोः ||७|३|१७७॥ ३५६ ईञ्जनेऽपि ||४३|१७|| ३१२ ईशीड : - मोः ॥४४॥८७॥
ईश्ववर्णस्य ||४|३|१११ ॥ ११८ ईषद्गुणवचनैः ||३|१|६४ ||
उ
१७५ उक्ष्णो लुक् ||७|४|५६ || ४२७ उणादयः ||५|२२९३ || ३०५ उत और्विति व्यञ्जनेऽद्वेः||४| ३३५९||