________________
पृष्ठम्
सूत्रम्
३६२ अहम्पञ्चमस्य- -ति ॥४१॥१०७॥ १८४ अहरादिभ्योऽञ् ||६|२२८७ || २३५ अहीरुहो-ने ॥७७॥८८॥ २६ अहः ॥२३१॥७४॥ १२२ अहः ॥७१३।११६॥ २२० अहा ग-नञ् ॥७|१|८५॥ आ
४६९
४१ आ अम्शसोडता ॥ १२४॥७५॥ ३५७ आ खनिसनिजनः ||४|२|६० | ९५ आख्यातर्युपयोगे ||२२|७३ || २०५ आगारान्तादिकः ||६|४|७२ || ३५५ आगुणावन्यादेः ||४|१|४८|| १७७ आग्रहायण्यश्व-कणू ॥ ६१२/९९ ॥ ४२३ आङः क्रीडमुषः ||५/२/५१|| ४०६ आङः शीले ||५|१|१६|| १२० आङपे ||३|१|४६ ॥ ३७२ आङो ज्योतिरुद्रमे ||३|३|१२|| ३६९ आङो यमहनः च ॥३३॥८६॥ ३९३ आङने यि ||४|४|१०४॥ ३१५ आ च हौ ||४|२|१०१॥
४० आण्यो व्यञ्जने ॥ २|१|१|| ७१ आत् ॥२|४|१८ ॥ ३९९ आत ऐः कृञ्ञौ ॥४३॥५३॥ २८६ आतामाते आधा-दिः ||४/२/१२१|| ३९० आतुमोत्या-त् ||५|१११ ॥ ४०३ आतो डोऽह्वावामः ||५|१|७६॥ २६८ आतो णव औः ॥४२॥१२०॥ १७९ आतो नेन्द्र-स्य ||७|४|२९|| १४६ आत्मनः पूरणे || ३ |२| १४ || २७३ आत्संध्यक्षरस्य ||४|२| १ || ४१८ आदितः ॥४४७१ ॥ १८१ आदेश्छन्दसः प्रगाथे ॥६।२२११२ ॥ २ आद्यद्वितीय-षाः ॥ १|१|१३|| १६० आयात् ||३|१|२९||
सूत्रम्
पृष्ठम् २३४ आद्यादिभ्यः ||७|२|८४|| ३०७ आद्योंऽश एकस्वरः ||४|१|२|| १४० आद्वंद्वे ||३२|३९||
३६ आद्वेरः || २|१|४१ ॥
३६० आधाराचोप- रे || ३|४|२४|| ४११ आधारात् ||५|१|१३७॥ २५५ आधिक्यानुपूर्ये ॥ ७७४/७५ || ४१ आपो ङितां-याम् ॥ ११४११७॥ २२१ आप्रपदम् ॥७१११९५ ॥ २५५ आबाधे ||७१५/८५ ॥ २०० अभिजनात् ||६|३|२१४॥
५३ आम आकम् ||२|१|२०|| २८६ आमः कृगः ॥ ३३३३७५ ॥ ३४६ आमन्तात्वाय्येनावय् ||४|३|८५ ॥ ८५ आमन्त्रये || २|२|३२|| २३२ आमयाद्दीर्घश्च ॥७७२२४८ || ३८ आमो नाम वा ॥ १|४|३१|| २२८ आयात् ॥७२॥ ४०६ आयुधादिभ्यो -देः ॥५१११९४ ॥ २०१ आयुधादीयश्च ॥ ६|४|१८|| ९७ आरादर्थैः ॥२२२७८॥ ७९ आर्य क्षत्रियाद्वा || २|४|६६|| २६३ आशिषि तु तङ् ॥४२११९॥ | १८९ आशिषि नाथः || ३|३|३६|| ४०४ आशिषि हनः || ५|१|८०|| ३०४ आशिषीणः ॥ ४३॥१०७॥ ४०२ आशिष्यकन् ॥५/११७० ॥ २६५ आशिष्याशीः पञ्चम्यौ || ५|४|३८|| २६० आशीः क्यात्- सीमहि ||३|३|१३|| १५४ आशीराशा-गे || ३।२।१२०॥ १९५ आश्वयुज्या अकञ् ||६|३|११९॥ ६ आसन्नः | ७|४|१२०॥ १२७ आसन्नादूरा-र्थे || ३|१|२०|| ४२० आसीनः || ४|४|११५ ॥