________________
१२०
कृगो धातोः सम्बन्धिनः साक्षादादयः शब्दा वा गतिसंज्ञाः साक्षात्कृत्य । साक्षात्कृत्वा वा गतः। असाक्षाद्भूतं साक्षात्कृत्वेत्यर्थः ।। मध्येपदेनिवचनेमनस्युरस्यनत्याधाने ॥३२॥११॥ एतान्यनुपश्लेषेऽनाश्चर्य वा गतिसंज्ञानि।मध्येकृत्य मध्येकृत्वा वा इत्यादि ।
नित्यं हस्ते पाणावुद्वाहे ॥३॥१॥१५॥ ऋगि धातौ गती । हस्ते कृत्य । पाणौकृत्य । भार्यां कृत्वेत्यर्थः ।
प्राध्वं बन्धे ॥३॥१॥१६॥ माध्वंकृत्य । बन्धनेनानुकूल्यं विधायेत्यर्थः ।
जीविकोपनिषदौपम्ये ॥३१॥१७॥ गती । जीविकामिव कृत्वा जीविकाकृत्य । उपनिषदमिवोपनिषत्कृत्य । कुत्सितः पुरुषः कुपुरुषः।
दुनिन्दाकृच्छे ॥३॥१॥४३॥ दुरित्यव्ययं निन्दायां कष्टे चार्थे नाम्ना समस्यते सोऽन्यस्तत्पुरुषः। निन्दितः पुरुषो दुष्पुरुषः । कृच्छ्रेण कृतं दुष्कृतम् ।
सु पूजायाम् ॥३॥१॥४४॥ सुश्त्यव्ययं प्राग्वत् । शोभनः पुरुषः सुपुरुषः । शोभनो राजा सुराजा।
अतिरतिक्रमे च ॥३॥१॥४५॥ प्राग्वत् । अतिस्तुतं भवता । अतिसिक्तं भवता। अतिक्रमेण स्तुतिसेको कृतावित्यर्थः ।
आङल्पे ॥३॥१॥४६॥ प्राग्वत् । ईषत्कडार आकडारः । आषद्धमामुक्तमित्यादौ क्रियायोगाद्गतिसमास एव। प्रात्यवपरिनिरादयो गतकान्तक्रुष्टग्लानकान्ताद्य
र्थाः प्रथमाद्यन्तैः॥४४७॥ प्रादयो गताद्यर्थे प्रथमया, ऽत्यादयः कान्ताद्यर्थे द्वितीयया, ऽवादयः क्रुष्टापर्थे तृतीयया, पर्यादयो ग्लानाद्यर्थे चतुर्थ्या, निरादयः क्रान्ताद्यर्थे पञ्चम्या, नित्यं समस्यन्ते सोऽन्यस्तत्पुरुषः । प्रगतः प्रकृष्टो वाऽऽचार्य: प्राचार्यः । प्रवृद्धो गुरु प्रगुरु । अतिक्रान्तः शालामतिशालः । अवक्रुष्टः कोकिलया ऽवकोकिला।